पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० शुक्लाम्बरधरा काचिच्छुक्ला मकरवाहना। पद्महस्तारविन्दाक्षी समागल्याब्रवीदिदम् ॥ अहं भागीरथी देवी प्रातरादिनिरन्तरम् । जयदेवस्य बाप्यां वै निवसिध्याम्यसंशयम् || जानीहि प्रत्ययं तत्र पद्ममेतन्मया सह । आविर्भविष्यति जले द्रष्टव्यं भवता पुनः ॥ अयं तु जयदेवो मे भक्तोऽतीव प्रियः सदा । नैतस्य व्रतभङ्गोऽस्ति वाप्यां स्नानं करोत्वयम् || त्वयापि बोधनीयः स नान्यथा मम भाषितम् । किं चान्यं प्रत्ययं (?) तंत्र प्रोच्यते तन्निशामय ॥.. जयदेवेन सार्द्धं तु गलत्कुष्टोऽपि तत्र चेत् । कुष्टरोगात्प्रमुच्येत स्नातः सप्तदिनादपि ॥ एवं स्वप्नं प्रपश्यन्तः प्रबुद्धास्ते समागताः । एकाग्रे स्वप्नमूचुर्वै कथां कृत्वा परस्परम् ॥ नृपोऽमात्यैर्ग्रामवृद्धैर्जय देवस्य मन्दिरम् ।. समागत्यात्रवीत्सर्वे जयदेवाय भूपतिः ॥ श्रुत्वा तज्जयदेवस्तु निजखप्नं स्मरन्हृदि । नृपादीन्प्राह धन्या वै भवन्तो नात्र संशयः ॥ यैर्दृष्टा जाह्नवी देवी खप्ने श्रीरिव रूपिणी । किमाश्चर्ये भवद्भिर्यदृष्टं खप्नेऽतिदुर्लभम् ॥ जगन्मान्या जगन्माता जगदुद्धारकारिणी । आगमिष्यति वाप्यां सा सत्यमेतन संशयः ॥ इत्युक्त्वा नृपतिस्तूष्णीं सामायः सपुरोहितः । सदारस्तत्र ज्ञानीयं गृहीत्वा समुपापयौ ॥ जयदेवोऽपि पूजार्थमघदीन्परिकल्प्य च । जगाम तत्र वाप्यां तु स्रातुं पद्मावतीयुतः ॥ तत्र वापीसमीपे तु गत्वा ते तु नृपादयः । जयदेवं पुरस्कृत्य सर्वे तत्रावतस्थिरे || जयदेवोऽथ स्नानीय मन्त्रं भक्त्या पठञ्जले । प्रविवेश तदा गत तत्र प्रादुर्बभूव ह || ऊर्मितं तबलं जातं दुग्ध कुन्देन्दुनिर्मलम् । तादृशी सिकता जाता यथा गङ्गासरित्स्थिता । प्रादुर्बभूव पद्मं तज्जले दृष्ट्वातिहर्षिताः । राजा च, जयदेवश्च तथान्ये ये समागताः ॥ तुष्टुबुस्तां जनास्तत्र गङ्ग त्रिपथगामिनीम् । जयदेवोऽपि हर्षानुपरिक्लिन्नहगम्बुजः ॥ Google Dgilicard by ļ 1 + I 1 1 · 5 - 2 ? 6 े - $ $

7 &

4 । 1 } ।