पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति श्रुत्वा चचस्तस्य राजभृत्यस्य ते खलाः । ऊचुः प्रशंस्य ते सर्वे शृणु कारणमंत्र भो ॥ कर्नाटराजनिक वयं भिक्षाशिनः स्थिताः । तत्रायमपि चायातो धनार्थी काव्यकृद्विजः ॥ तथैकस्य गृहे चौर्य चकारायं द्विजाधमः । धनिकेन गृहीत्वाथ प्रापितो राजसंनिधौ ॥ राजानं प्राह धनिको नायं विप्रकुलोद्भवः । चौरोऽयं नित्यचौर्येण कदापि पतितः प्रभो ॥ इदानीं मगृहे भृत्यैर्मृत्वा नीतस्तवान्तिके | इति श्रुत्वा ततो राजा चाण्डालाय समर्पयत् || गृहीत्वेमं दुरात्मानं मम राज्याद्वहिष्कुरु । अन्यराज्ये तु प्रापय्य जहि खङ्गेन पापिनम् ॥ इत्याज्ञां शिरसा कृत्वा चाण्डालस्तं प्रगृह्य च । गच्छंश्च प्रार्थितो भूयो द्रव्येणापि वशीकृतः ॥ अस्माभिरुक्तो नायं भो वध्यो युष्माभिरेव च । देशान्तरमवश्यं तु प्रापयित्वालिद्वयम् ॥ छित्त्वा यान्तु नृपद्वारं प्रत्ययार्थी प्रदृश्यताम् । इत्येतदुष्कं स्वीकृत्य नीत्वा तं राज्यतो बहिः ॥ अत्र राज्ये वने कापि च्छित्त्वा तत्पाणिपादकम् । राज्ञे प्रदर्शयामासुरिति यातं पुरा स्म भो ॥ ततोऽस्मानर्चयामास राज्ञः स्मृत्वात्मरक्षणम् । इति तेषां कथयतां तुमुल: खेऽभवदुनिः ॥ संपपाताशनिर्घोरं तेषां मूर्द्धसु तत्क्षणात् । ततस्ते राजभृत्यास्तु दृष्ट्वा तन्महदद्भुतम् ॥ क्षणातूष्णीं स्थिताः सर्वे संज्ञां संप्राप्य ते पुनः । तत्र श्रुत्वा नृपं यान्तं जय देवस्य मन्दिरे | तत्रैव ते गताः सर्वे गृहीत्वा धनसंचयम् । राजानं प्रणिपत्योचुस्ते बद्धकरसंपुटाः ॥ राजंस्ते साधवोऽरण्ये मृता वज्रावधाततः । वस्त्रादिकं गृहीत्वा तु वयमेव समागताः ॥ इति श्रुत्वा ततो राजा किं जातमिति चाब्रवीत् । ततस्ते निजप्रश्नादि वज्रपातान्तमब्रुवन् ॥ श्रुत्वा तु जयदेवस्तु हाहा कृत्वा मुहुर्मुहुः । रुरोद पद्भयां हस्ताभ्यां छिनाभ्यां ताइयन्महीम् । तत्क्षणाजयदेवस्य पाणिपादं तु पूर्ववत् । प्रादुर्बभूव सर्वेषां पश्यतां नात्र संशयः ॥ Dagliesed by Google