पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

F --- खङ्गेन पाणिपार्द तद्वद्धं चिच्छेद यत्नतः । ततस्ते ग़न्तु मनसचौरा जग्मुर्यदृच्छया || जयदेवोऽपि प्रारब्धभोगोऽयमित्यमन्यत । चिन्तयानो जगन्नाथं तत्रारण्ये क्षुधार्दितः || अथ तत्रेत्य नृपतिमृगयां पर्यटन्वमे । एकाकी हयमारूढो धावन्तं मृगमन्वगात् ॥ राजा तत्राजगामाथ जयदेवसमीपगम् । मृगं दृष्ट्वा न विव्याध जयदेवेन शङ्कितः ॥ आरोप्य शिबिकायां तमानिनाय निजं पुरम् । तत्र पद्मावतीं साध्वीमानाय्य नृपतिस्तदा ॥ सेवयामास सर्वेश्च जयदेवं नृपोत्तमः । ततो राजा प्रतिदिनं जयदेवदिदृक्ष U जगाम तद्गृहं तस्य तदातिथ्यं चकार सः । एवं गतेषु कालेषु कियत्सु च ततः कविः ॥ समाजग्मुस्तु ते चौरा मुद्रामात्र विभूषिताः । साधुवेषधरास्ते तमुपकार दिक्षवः ।। आगच्छन्तो भगवतो गृहमायान्त्यसंशयम् । पद्मावती समाहूय पाद्याद्यैस्तान्त्यपूजयत् ॥ ततस्तान्भोजयित्वा तमाजुहाव नृपं कविः । राजा तत्रागतस्तं च जयदेवोऽभ्यभाषत ॥ पुरस्कृत्य च तान्दुष्टानदुष्टेनान्तरात्मनां । राजनेते गुरुसमा महान्तः शास्त्रपारगाः ॥ एतेभ्यो देहि वित्तानि पात्रमेते न संशयः । इति श्रुत्वा ततो राजा रत्नानि विविधानि च ॥ वस्त्राण्याभरणादीनि ददौ परमभक्तितः । गृहीत्वा तद्धनं ते वै यथेष्टं गन्तुमुद्यताः ॥ तदा प्राह नृपं भूयो जयदेवोऽतिषितः । अहो मार्गे कियद्दूर वनमत्यन्तभीषणम् ॥ तस्य संतारणार्थीय भृत्यं तेभ्यो नियोजय वनाद्वहिरिमान्कृत्वा पुनरायातु मेऽन्तिकम् ॥ इति श्रुत्वा ततो राजा पदातीन्पश्च तान्प्रति । नियोजयामास तदा ते जग्मुस्तैः सहाद्भुतम् ॥ . ततो सर्वनगास्ते (?) तु तरुच्छायामुपाश्रिताः । राजभृत्याः कथाशेषे तानूचुश्च विनीतवत् ॥ अहो कवेर्भवन्तः के तदूत कृपया मुदा । युष्मदर्थं तु भक्त्या यद्राजानं प्रार्थयत्कविः ॥ Duplicsd by Google