पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकदा स क्वचिद्रामे निमन्त्रणवशागतः । तत्र संमानितः शिष्यैर्वस्त्रालंकरणादिभिः ॥ भोजयित्वा सुवर्णानि दत्त्वा प्रातर्विसर्जितः । आगच्छद्विपिने मार्गे चिन्तयन्पुरुषोत्तमम् ॥ ततः खङ्गधरास्तत्र लुण्टकाः समुपागताः । चत्वारो निर्दयास्तीत्राः कालान्तकयमोपमाः ॥ तान्दृष्ट्वा जयदेवस्तु धनलोभाजिघांसतः । उपाय मकरोत्तत्र प्राणत्राणाय केवलम् || तानुवाच कवि: प्रेम्णा वत्सा यूयं व गच्छथ | पुरुषोत्तमपुरीं याम इत्युक्तस्तैः पुनः स तु ॥ उवाच तान्मधुरया वाचा भद्रमभूदिह । मयापि तत्र गन्तव्यं भवद्भिः साकमेव हि परंतु वृद्ध एकाकी गृहीत्वैतद्धनानि भो । गन्तुं न शक्तो यूयं चेद्धनमेतत्प्रगृह्य च ॥ गच्छताद्य मया सार्द्ध तदा मे गमनं भवेत् । इत्युक्त्वा तानि वस्त्राणि सुवर्णानि च सर्वशः ॥ तेभ्यो दत्वा सुखं मेने प्राणत्राणं मुदान्वितः | शनैः शनैस्ततः पश्चात्ततः सोऽप्यगमत्कविः ॥ गृहीत्वैतानि वस्तूनि सुखं गच्छन्त्वमी पुनः । यास्यामि स्वगृहं दैवान्महारिष्टाद्विमोचितः ॥ अन्यथा माममी लोभाद्धातयेयुर्न संशयः । इत्येवं चिन्तयन्तं तं जयदेवं शनैः शनैः ॥ गच्छन्तं पुरतश्चौरा दीर्घनादैः समादयन् । अहो शीघ्रं समागच्छ गृहाणेदं निजं धनम् ॥ त्वं तु गन्तुं न शक्नोऽषि दूरं गन्तव्यमस्ति नः | इति श्रुत्वा वचस्तेषां जयदेवोऽतिशक्तिः ॥ किं करिष्यन्त्यमीत्येतच्चिन्तयन्पथि । (?) तावते मन्त्रयामासुरयं धूर्तोऽस्ति वै द्विजः ॥ अस्माभिरेव वस्तूनि प्रापयिष्यति नः पुनः । घातयिष्यति गत्वायं स्वग्रामे नात्र संशयः ॥ तस्मादेनं निहत्याथ गमिष्यामो न चान्यथा | एवं केनचिदुतेन तन्मध्ये कोऽप्यभाषत ॥ अहो कि मरणेनास्य बद्धा संस्थाप्यतां क्वचित् । इत्युक्त्वा जयदेवं तु गृहीत्वा तेऽतिनिर्दयाः ॥ हस्तौ पादौ तथैकत्र बढा चिक्षिपुरन्यतः । पुनस्तन्मध्यतः कोऽपि महादुष्टोऽतिनिर्दयः || ● Google Dilized by ! 1 1 1 1 I 1