पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मृते पत्यौ तत्क्षणात्तु भस्मसादभवन या । तस्या वृथा व्रतं प्रीतिरित्येवं मम निश्चयः ॥ इति श्रुत्वा वचस्तस्याश्चिकीर्षन्ती परीक्षणम् । अवदं ते पतिः साध्वि मृतोऽकस्मादिति श्रुतम् ॥ तच्छ्रुत्वैव पपातोर्व्या मृता तत्क्षणमेव हि । इदानीं त्वमिहायातः कविना सह संगतः || अतः परं यत्कर्तव्यं तत्कुरुष्व मम प्रभो । इति श्रुत्वा वचस्तस्या राजा प्रहातिविस्मितः ॥ वृथेयं घातिता देवि त्वया पद्मावती सती । निवत्स्यति कथं गेहे जयदेवोऽनया विना || अतस्त्यक्ष्याम्यहमपि त्वां यथेच्छं व्रजाधुना | घातने स्त्रीवधो मे स्यादवघ्या हि स्त्रियो नृणाम् ॥ इति राजवचः श्रुत्वा जयदेवोऽब्रवीद्वचः । राजन्ननपराधेयं महिषी तव सुव्रता || न त्यागमर्हत्येषा वै नैवं ब्रूहि ममाप्रतः । कौतुकेन मृषावाक्यं भवत्येव न संशयः । वाङ्मात्रेण न तत्रास्ति पातकं कस्यचित्रप किंच क्षणं जगन्नाथं स्मर त्वं सुमना भव ॥ भजेऽहमपि तं देवं कल्याणं स करिष्यति । इत्युक्त्वा जयदेवस्तु वाद्यमादाय सर्वशः ॥ प्रिये चार्विति यत्खोक्तं गीतं तत्परमानसः । जगौ ततः क्षणादेव पद्मावत्याः कलेवरम् ॥ संचचार ततः सर्वे विस्मयोत्फुल्ललोचनाः | साधु साध्विति च प्रोचुः कंचित्कालं व्यतीत्य सा ॥ समुत्थाय जगौ पत्या साह्रै तु पश्यतां नृणाम् । ततो राजा जहर्षाथ राज्ञी चापि पुनः सतीम् । प्रणनाम मुहुर्भच्या क्षम्यतामिति भाषिणी । ततः प्रसन्नः स कविः स्नात्वा भुक्त्वा नृपाज्ञया । स्वगृहं प्रययौ हृष्टः पद्मावत्या महोत्सुकः । एवं भगवतो भक्तिर्मृतसंजीविनी नृणाम् ॥ अद्यापि वर्तते लोके निश्चयोऽपेक्षितः किल । इति श्रीभगवद्भक्तिमाहात्म्ये जयदेवचरितं नाम चत्वारिंशः सर्गः ॥ अपरं शृणु वक्ष्यामि कवेः सुचरितं महत् । जयदेवसमः साधुर्न भूतो न भविष्यति ॥ सर्वभूतमुहल्लोके सममात्मसमं पुनः । पश्चात्प्रारब्धभोगस्तु मनुते कर्मबन्धनम् ॥ by Google Dgilized by