पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [सर्गः-१२ । रे पदवाक्यप्रमाणाख्यन्त्रिसरित्सङ्गमश्रिया कुम्भकर्णगिसं यागो न सादिष्टार्थदः कथम् ॥ स्वभावगम्भीरतया निसर्गदुर्बोधभावा जयदेववाचः | व्यसकर्तुमिष्टे यदि ता नरेशः श्रीकुम्भकर्णो न परः कदाचित् ॥ श्रीगीतगोविन्दविचारसूक्तिसुरापगासंभवतोऽनुमेयम् । श्रीकुम्भकर्णेऽखिलराजिभूभृद्राजत्वमार्या अविचार्यमस्ति ॥ • मूढाः किमुपास्यते गुणिगणं प्राविण्यपाटञ्चरं भूभृद्वृन्दमनेककाकुरचनाचातुर्यचाटूक्तिभिः । श्रीकुम्भः सकलाभिलाषफलद वेत्सेवितुं प्राप्यते सौरभ्यं यदि मौक्तिके किमपरं लाप्यं भवेद्भूतले ॥ सुवर्णमुक्ताफलनिर्मिवेयं सत्सूक्तिमाला सुमनः प्रयुता । श्रीकुम्भभूमीपतिनोपयुक्ता श्रीवासुदेवार्पणमस्तु साक्षात् ॥ नाभूवन्कति नाम केऽपि सुधियस्तत्तद्गुरूपासना- भ्यासासादिततत्स्वतोषजननप्रोल्लासिवाग्विभ्रमाः । स्वच्छन्दप्रसरद्वचः सुरसरित्कल्लोललोलोक्तिभिः स्वाधीनीकृत सर्वतः सहृदयः श्रीकुम्भ एव प्रभुः ॥ इति श्रीसरस्वतीरससमद्भूतकैरवोद्याननायकेनाभिनवभरताचार्येण मालवाम्भोषि- नाथमहीधरेण यवनवरतिमिरकुलसङ्कुलसरतपुरजलधिजलैकचुलुकेन मुनिवरेण प्राणु-. दक्प्रतीचीदिक्तयाधिपराजगजहठादानदर्शितानन्यसाधारणपौरुषेण मेदपाठसमुद्रसम्भा- वरोहिणीरमणेन रायगुरुचापगुरुसेलगुरुरामां च परमगुरुवङ्गालगारायां(?) चामुहवने- यादिविरुदराजविराजमानेन अरिराजमत्तमातङ्गपश्चाननेन सङ्गीतमीमांसामांसलमति- ना प्रत्यर्थिपृथ्वी पतितिमिरततिनिराकरण प्रौढप्रतापमार्तण्डेन वैरिवनितावैधव्यदीक्षा- दानगुरुणा बलोद्धतराजकदम्बकदम्बोत्पाट दक्षिणेन बलहीनराजकस्थापनाचार्येण भूमण्डलाखण्डलेन चित्रकूटविश्रवा (?) अच्युष्टनरेश्वरेण गजनरतुरगाधीशराजत्रितय - तोडरमन वेदमार्गस्थापनचतुराननेन याचककल्पना कलाद्रुमेण वसुंधरोद्धरणादिवरा- हेण भवानीपतिप्रसाद परिप्राप्तहृष्टशारीरशालिना ऋणत्रय्यपाकरणकारणसकलतीर्थाधि- दैवतगयागतयवननिगडनिर्वासनेन त्रिजगतीतापत्रयोन्मूलनमूलहेतुना महेन्द्रमुखामि नेयगताभिनयप्रपश्चरचनाकरतलकलितामन्त्यकफलवद विकलपथीकृतविश्ववास्तुवस्तुना वसुमतीमण्डलमध्यवर्तिचा पोपकारतोडरमल्लेन नादेनेव मूर्तिमता सूर्यत्रितय- वेदितराजचक्र चूडामणिना महाराज्ञीहृदयसौभाग्यदेवी हृदयनन्दनेन महाराजरणश्रीमो- कोविंदटीकेन्द्रतनुजन्मना महाराज्ञीश्रीअपूर्वदेवीहृदयाधिनाथेन महाराजाधिराज- महसज श्रीकुम्भकर्णमहामहेन्द्रेण विरचितायां रसिकप्रियानाम्न्यां श्रीगीतगो- विन्दटीकायां द्वादशः सर्गः समाप्तः ।। Dgilized bby ● Google