पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२] रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् व्याकोश: केशपाशस्तरलितमलकैः स्खेदेमोक्षौ कपोलो लिटा बिम्बाधरश्रीः कुचकलशरुचा हारिता हारयष्टिः । कोंची कान्तिईवाशा स्तनजघनपदं पाणिनाच्छाद्य सवः पश्यन्ती सत्रपा सा तदपि बिलुलिता मुर्धकान्तिर्विनोति ॥ ६॥ दृशोर्लमास्तैर्विद्धं मन इत्येतद्भुतम् । कोऽर्थः । प्रातः प्रियायामेतानि दृष्ट्वा पुनर्नव इव कामः संजात इत्यर्थ: । तान्येव न कामबाणप्रश्चकव्याजेन वस्तून्यपदिशति । तस्मा रामाया उरो हृदयं पाटला ये पाणिजास्तैरहितं दृष्ट्वा । अनेन पाटलापुष्पं स्मरबाण उक्तः । अपि च निद्रसा कषाये कलुषिते दृशौ दृष्ट्वा । अनेन कमलाख्यः पुष्पबाणोऽभाणि | अपि च निर्घोतोऽधरशोणिमा । तं दृष्ट्वा । अनेन बन्धुज्जीवपुष्पं समरशसेऽगादि । अपि च बिलुलितवस्त्रजो मूर्द्धजाः । तानपि दृष्ट्वा । खस्ता लग्ये- भ्यस्ते तथा । विलुलिताय ते शस्तनजथ । अनेन माळतीदाम मीनकेतनेषुरुद्दिष्टः । अपि च दरमाबलमीषच्छ्रथप्रान्तं काशीदाम मेखलादाम दृष्ट्वा । अनेन सुवर्ण- जात्यादिपीतकुसुमैः कुसुमास्त्रशरो वर्णितः । एतानि दृष्ट्वा पुनः स्मरपरवशो जात इयर्थः । शार्दूलविक्रीडितं वृत्तम् । अत्रापि वाक्यस्यान्यपरत्वाद्रसवदलंकारता । सद्भुतोपबृंहितः शृङ्गार एवं ॥ यतितालेन तालेन पयं पाटखराखथा । तेना- स्वदन्त आलापः शृङ्गारः प्रेमनिर्भरः रागो मरुकृतिर्यत्र स प्रबन्धो निगद्यते । कामाद्भुताभिनवता मृमाकुलेखाभिधानतः (?) ॥ इति कामाद्भुताभिनवमृगा लेखा- भिभः सप्तर्षिशः प्रबन्धः ॥ ५ ॥ व्याकोश इति । सा मुग्धकान्तित एव विलुलिता रतिपरिमर्दिता तथापि कृष्णे घिनोति प्रीणयति । किं कुर्वती । सूत्रपा सती सधस्तत्कालं स्तमजघनपदं पाणिमा आच्छाद्य पश्यन्ती | ऋथं विलुलितेत्याह- केशपाशः कबरी व्याकोशः शिथिलो जातः । अपि च । अलकैचूर्णकुन्तलैस्तरक्तिमित- स्ततो गतम् । कपोलौ स्वेदमोक्षौ जाती। अनु च बिम्बाधरकान्तिः क्लिष्टा जाता । अनु च हारयष्टिः कुचकलशरुचा ड्रारिता कुतोऽपि नाशिता । अनेन कचुकाभावाद्धा- रयष्टिः शरीरसोभयैव निग्रीण । अपि च काशी कान्तिईताशा जाता। इयमपि वस्त्रा- भावात्तद्देशशोभयैव कुता । निरलंकरणापि सर्वातिशाचिन्या शरीरशोभयैव प्रत्युर्मनो- कषाये ते दृशौ लोचने वा। निर्धीताधरशोणिमा निर्धीतचुम्बनादिना क्षालितो योऽष- रस्य शोणिमा लौहित्यम् । मूर्द्धजा: केशाच कीदृशाः । वितुलित्तस्रजी विलुकिता: केशग्रहणपूर्वकन्युम्नादिदामेन म्लानाः । अत एव सस्ताः शिथिकाः नज: पुष्पमाला येषु तादृशाः | काश्रीदाम च मेखलासूत्रं च दरलथाभलं दरमीषच्छुपं शिपिकमलं बस्त्रप्रान्तं च ॥ ५ ॥ (अत्र 'ब्याक्रोश' इत्यादि तथा ' ईषन्मीलित' इत्यादि लोक- १ 'म्यालोल: ' इति पाठः । २ 'स्वेदलोलो' इति पाठः । ३ ' स्पष्टा दष्टाष रश्रीः' इति पाठः । ४ 'कामीकाचिद्धताग्रां स्तन इति पाठ: । ५" पश्यन्ती चात्मरूपं तदपि इति पाठः । ६' विलुक्तिसम्बरेयं विनोति' इति पाठः । Dgilized by Google