पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ गीतगोविन्दकाव्यम् [सर्गः १२ i निष्पन्दा जघनस्थली शिथिलिता दोर्वल्लिरुत्कम्पितं वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥४॥ तस्याः पाटलपाणिजातिमुरो निद्राकषाये दृशौ निर्घोतोऽधरशोणिमा विलुलितस्रस्तस्रजो मूर्वजाः | काञ्चीदाम दरलयाञ्चलमिति प्रातर्निखार्दृशो- रेभिः कामशरैस्तदद्भुतमभूत्पत्युर्मनः कीलितम् ॥ ५ ॥ राक्षमता । अपि च वृक्ष उत्कम्पितं हृदि कम्पो जातः । अपि च । अक्षि मीलितं दर्शनेऽशतं जातम् । अत्रायें वृद्धसंमतिमाह -श्रीणामबलानां पौरुषरसों वीररस: कृतः सिध्यति । अपि तु न कुतोऽपि । केलौं नामाङ्के ललनाया दक्षिणामस्थपुंसः भानुनाडीसंबन्धात्सुरतान्तकारी कामोद्भवो भवतीति वात्स्यायनमतवेदिनां मतम् । तमिव ललनानामेवं चेष्टाः प्रसिद्धाः । अथवा रतारम्भादुपरि इति योजना । इदमेव वाक्यं निरपेक्षं व्याख्येयम् । अत्र दोष्णोवेल्लित्वेन विशेषणं शैथिल्यैन औचिती- मावइति । अत्र 'विशेषोक्तिरखण्डेषु कारणेषु फलावचः ।' इति विशेषोफिरलंकारः । संभोगाख्य: कारों रसः । कुतः सिध्यतीत्यनेन समरसकरणं व्यज्यते । गींल्यादि प्रसिद्धम् ॥ जयश्रीसंज्ञतालेन पद्यं पाटाः खरास्तथा । स्तेनाथ यत्र बध्यन्ते संभोगे रस उत्तमे । रागे कपटबाले स पौरुषरसात्परः । प्रेम्णा विलासनामायं प्रबन्धों माधव प्रियः ॥ इति पौरुषरसप्रेमविलासनामा षडिशः प्रबन्धः ॥ ४ ॥ इदानीं संभोगसंतुष्टयोत्सर्गसमाप्तेः संभोगान्ती लीलामाह-तस्या इति । एभिः पञ्चभिः कामशरैः पत्युः श्रीकृष्णस्य मनः कीलितम् । तदेतदद्भुतमाश्चर्यकारि अभूत् । किंभूतैः कामशरैः । इत्यनेन प्रकारेण प्रातर्दृशोर्निमित्तैः खातैः । वाणास्तुं समायं साहसबहुलं कान्तजयाय तदुपरि तस्य कान्तस्योपरि किंचिल्लोकोत्तरं प्रारम्भि पुरुषायितमारब्धम् । यत्संभ्रमारसंवेगात्तस्या राधिकाया जवनस्थली निष्पन्दा निश्चला जाता। दोर्दछिर्नाडुलता शिथिलिता शिथिलीभूता। वक्षो हृदयमुत्कम्पितम् । अक्षि मुद्रितम् । ततः श्रीणां पौरुषरसः पराक्रमामिलाषः कथं सिध्यति । अपि तु न सिध्यवेत्यर्थः । • मारो मृतौ विषेऽनके इति विश्वः । 'समौ संवेगसंभ्रमौ' इत्यमरः ॥ ४ ॥ तस्या इति । एतैः कामशरैः पत्युर्हशोलोचनयोः प्रातर्निखातैर्मनः कीलितं विद्धम् । इत्वमार्यम् । अन्यत्र निखातैर्वाणैरन्यत्कीलितमित्यायमित्यर्थः तवा राषायाः पाटलेन वेतरतेन पाणिनेन: नखेनाङ्गितमुर: Z । कैः । कामशरैः ॥ निद्राकषायें निद्रवा १. 'निर्धूतोऽघर" इति पाठः । २ या क्वचिदादर्शपुस्तकेषु निम्नलिखितः लोकः समुपलभ्यते- 'त्यामप्राप्य मयि स्वयंवरपरां क्षीरोदसीरोदरे शङ्के सुन्दरि कालकूटमपिजन्मूढो मृडानीपतिः । इत्थं पूर्वकथाभिरन्यमनसो निक्षिप्य नामाचलं राधायाः स्तनकोरकोपरिचलन्नेत्रो हरिः पातु वः ॥ Dilized by Google 4 Ca ( $ २ 1 व c 1 ● } i ! 1