पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२] रसिकप्रिया-रसमञ्जयाख्यटीकाद्वयोपेतम्

१६३

हस्तेनानमितः कचेsधरमधुस्यन्देन संमोहित: कान्त: कामपि तृप्तिमाप तदहो कामस्य वामा गति:॥३॥

वैामाड़े रति केलिसकुलरणारम्भे तया साहस मार्य कान्तजयाय किंचिदुपरि प्रारम्भि यत्संभ्रमात् । तत्तस्मादहो कामस्य वामा लोकपथातीता गतिवेष्टितम् । अत्र कमितुमिष्ट इति कान्तशब्द औचितीमावहति ॥ यतो दुःखिवद्भवने प्रीतिमपेति । किंभूत: कान्त: ॥ दोभ्यी। संयमितो बन्धने प्रापित: ॥ अनु च पयोधरभरेणापीडित: ॥ आसामस्येन पीडामापित: ॥ अनु च पाणिजैर्नखैराविद्ध: ॥ अनु च दशनैश्च क्षतमधरपुर्ट यस्य ॥ तथा श्रोणीतटेनाहतस्ताडित: ॥ अपि च कचे हस्तेन संगृहीत्वानमित: ॥ अपि च अधरमधुस्यन्देनाधरमधुपानेन निमित्तेन संमोहनं प्रापित: ॥ अहो इल्याश्चयें ॥ कामस्य वामा गति: ॥ वामत्वं रसान्तराविर्भावात् ॥ वीररसमाश्रिल्य कृतापराध: स क्रमेण संयमनापीडनावेधक्षताहल्यवनमनसंमोहनानि प्रापित: कामपि तृप्तिमाप ॥ अपि तु

स्थिरोत्साह: सन् कामयुद्धान्न विररामेति न कामपील्यर्थ: ॥ अतो वामा गति: ॥ अत्र विरोध: ॥ यर्तु कमितुमिष्ट: तस्मिन्कथं संयमनादयो योज्यन्ते ॥ संयमनादिभिश्ध श्रृंटङ्कारानुभावेषु आलिङ्गनादिषु द्योतितेषु कामपि निरतिशयां प्रीतिमापेति विरोधप रिहार: ॥ अथवा कामस्य वामा इति रामैव गति: रामानिछैव गति: ॥ यदेवं व्यति करेऽष््युद्रित्को भवति ॥ शार्दूलविकीडितम् ॥ अत्र वाक्यार्थस्य प्राधान्याद्रसस्य च संकीर्णत्वेनाङ्गत्वाद्रसवदलंकारता ॥ विजयानन्दतालेन गैौडीरागे विरचयते ॥ पदंथे पाटा: खरास्तेना लीला नायकसंभवा: ॥ श्रृंटङ्कारकैशिकोरीति: कामतृप्तिपुरःसर: ॥ कामिनी हासनामार्य प्रबन्ध: परिकीर्तित: ॥ इति कामतृप्तिकामिनीहासनामा पश्वविंशतितम:

प्रबन्ध: ॥ ३॥ तदुत्कं तदेव वीरसंवलितं श्रृंटङ्गारं विवृण्वन्नाह-वामाङ्क इति ॥ अयं श्छोकः पूर्व वाक्यशेषत्वेन योजनीय: । तदेल्यन्वय: । रतिकेलिसंकुलरणारम्भे वामाड़े वर्त्तमानया राधया संभ्रमात्स्मरसमराभिनिवेशात्संयमनादिभ्य उपरेि कान्त जयाय यर्तिकचित्समरसंपछम्पटभटयोग्यसाहसप्रायं बालाजनायोग्यं प्रारम्भि ’ येन जघनस्थली निष्पन्दा इति चलितुमशक्तिः । अपि च दोर्वछि: शिथिलिता इति प्रह


>----------------------------->------------------------------------------------------------

तया पाणिजैनंखैराविद्धस्ताडितः ॥ अथ च तया दशनैः क्षताधरपुट:क्षतो दटो sधर पुटो यस्य तादृशः कृतः ॥ अथ च तया श्रोणितटेन नितम्बेनाहत आस्फालित: - ॥

अथ च तया हस्तेनानमितः कचे केशे धृत्वेत्यथौत् । ततोsधरमधुस्यन्दनेन संमोहित:॥ एवंविशिष्टोsपि कान्त: कामप्यनिर्वचनीयां तृप्तिमाप प्राप ॥ तदही इल्याश्चयें ॥ कामस्या

वामा विरुद्धा गति: । यस्य बन्धनादि क्रियते स प्रीर्ति न प्राशोति । अयं तु तादृशोsपि

प्रीतिमाप । कामस्य विरुद्वैव रीतिरिति भावः॥ ३ ॥। माराडू इत्यादि ॥ माराझे मारस्य चिन्हे। युद्धपक्षे मारस्याट्टे चिन्हे रतिकेलिसंकुलरणारम्भे रतिकेलिभिधुम्वना लिङ्गननानाबन्धादिरूपाभि: संकुले व्यासे रणारम्भे कामयुद्धारम्भे तया राधया साह १ ‘* माराड़े ’ इति पाठ: ।