पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् प्रियपरिरम्भणरभसवलितमिव पुलकितमतिदुरवापम् । मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् ॥क्षण ॥४॥ अधरसुधारसमुपनय भामिनि जीवय मृतमिव दासम् । त्वयि विनिहितमनसं विरहानलदग्धव पुषमविलासम् ॥ क्षण० ॥५॥ [सर्गः १२ किमिव । यदनसुधानिधिरिव तस्माद्गलितममृतमिव । तव विरहेण तापिताहं कथं वदिष्यामीत्याशङ्कयाह – तत्र परस्परमुपमानोपमेयभावः । दुकूलमिव विरह- मपनयामि विरहमिव दुकूलमपनयामि । किंभूतमुभयम् । उरसि वर्तमानम् । पुनः किंभूतमुभयम् । पयोधररोषकम् । चिरहे हि पयोधरौ न वर्हेते। दुकूलमपि पयो- धरावावृत्य तिष्ठति । अथवा पयोधरो मेघ एव रोधको यस्य विरहस्येति । मेघालोके प्रिय: समेल विरहं रुणीत्युकिलेशः ॥ ३ ॥ अपि च । प्रियेति । हे राधे, मदुरसि कुचकलशं विनिवेशय । अत एव मनसिजतापं शोषय | कलशे सेनिहिते तापो यात्येव । किंभूतं कुचकलशम् । पुलकितं रोमाश्चितम् । पुनः किंभूतम् । अतीव दुःखेनावाप्यते त्वदनुग्रहं विना । पुनः किंभूतम् । प्रियपरिरम्भणाय रभसेन औत्सुक्येन वलितं संभक्तमिव ॥ ४ ॥ अपि च । अधरेति । हे भामिनि प्रिये, चरणपरिचरण- परेऽपि कोपं भुय । मानापनोदाय संबोध्यते। हे कोपने, अधरसुधारसमुपनय अर्पय । अधरवकसंयोगं कुरुष्वेत्यर्थः । मां दासं त्वदधरामृतपिपासुतया मृतमिव जीवयेत्यर्थः । • अमृतपानं हि मृतं जीवयति । दासो हि अनुपेक्षणीयो भवति । किंभूतं माम् । स्त्वयि विनिहितमनर्स आरोपितमानसम् । अत एव विरहानलेन दग्धं वपुर्यस्य । į े २ ३ Google । Ģ P } i वचनं रचय । कीदृशम् । वदनमेव सुधानिधिश्चन्द्रस्तस्माद्गलितं च्युतम् । अतस्ल- त्प्रणयवाक्यम् । अथ चाप्युरस हृदये दुकूलं पट्टषत्रमपनयामि । कीदृशम् । पयो - धरयो रोधकं तिरोधायकस् । कमिव । बिरहमिव । यथा मद्विरहो क्यापनीतस्त्रा + दुकूलमफ्नयामीत्यर्थः । विरहपक्षे पयोधररोधकं तनाश्लेषप्रतिरोधकम् ॥ ३ ॥ प्रिषेति । हे राधे, मदुरसि कुचकळशं विनिवेशय अर्पय । कीदृशम् । अविदुरवाफ- मतिदुर्कमम् । पुनः कीदृशम् । पुलकितं रोमाश्रितम् । अत्र हेतुमुस्प्रेक्षयति- प्रि गपरिरम्भणरभसवलितमिव प्रियस्य परिरभणे आशिदने यो रभस उत्साहस्तेन बलितमिन युक्तमिन अपरोऽपि यो हर्षयुक्तो भवति तस्य रोमाशो भवत्ये- वेति ध्वनितम् । तेनालिङ्गनेन मनसिजतापं कामजन्यं संतापं शोषय नाशय R ॥ ४ ॥ अथरेति । हे भामिनि, अधरसुधाघरमभर संवन्ध्यमृतर समुपनय वित्तर । दासं मादृशमनुगतं जीवय । कीदृशं मृतमिन । भन्योऽपि मृतोऽमृतपानेच जीनतीति ध्वनिः । ऋतत्वे हेतुमाह-स्वयीति । स्वयि विनिहितमनसं लग्यर्पितचित्तम् । पुनः कीदृशम् । बिरहानलेन त्वद्विरहरूपेणामिना दग्धं नपुर्यस्म तम् । अत म्याविलास विलासर हितम् । भन्योऽपि यो सुतो भवति स निश्चेष्टो दग्धदेहा भवतीति ध्वनिः ॥ F 1 4 । 1 Dilized by