पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ सर्गः ११] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १४७ नवभवंदशोकदलशयनसारे । • विलस कुचकलशतरलहारे | भविश० ॥ २ ॥ कुसुमचयरचितशुचिवासगेहे । विलस कुसुमसुकुमारदेहे । प्रविश० ॥ ३ ॥ मृदुचलमलयपवनसुरभिशीते । विलस मदनशरनिकरभीते । प्रविश० ॥ ४ ॥ हरं यत्कुअतलं कुअस्याधर प्रदेशस्तदेव केलिसदनं यत्र ॥ १ ॥ अपि च । नवभ- वेति । हे कुचकलशतरलहारे, कुचकलशे तरलचञ्चलो हारो यस्यास्तस्याः संबुद्धिः । इहेत्यस्य विशेषणम् । किंभूते । इह नवं भवद्यदशोकदलानां शयनं तेन सारमुत्कृष्टं तस्मिन् ॥ २ ॥ अपि च । कुसुमेति । हे कुसुमसुकुमारदेहे, इद्द विलस किंभूते. इह | कुसुमानां चयस्तेन रुचिरं शुचि च वासार्थ गेहूं यस्मिन्निकुञ्जतले । अत्र सर्वत्र एकैकं राधाविशेषणं, एकैकं निकुञ्जविशेषणम् ॥ ३ ॥ अपि च मृदु- चलेति । हे राधे इह बिलस। किंभूते राधे । मदनशरनिकराद्धीतिर्भयं यस्याः । तस्याः संबुद्धिः । इह मृदु यथा स्यात्तथा चलो यो मलयपवनस्तेन सुरभि च त- कीदृशे केलिसदने ॥ १ ॥ नवेति । नवं नूतनमथ च लसच्छोभायमानं यदशोकदल- मशोकपञ्चवं यस्य तच्छयनं शय्या तदेव सारो महाधनं यत्र तादृशे । त्वं कीदृशी । कुचकलशयोः स्तनकलशयोस्तरलक्षचलो दारो यस्यास्वादशी। अपरस्मिन्नपि गृहे महाधनं तिष्ठतीति ध्वनितम् । यद्वा नवलसदित्यपि राधे इत्यस्यैव विशेषणम् । तदा नवलसदशोकदलशयनमेव सारो यस्यास्तादृशि । यदा इह माध्ये विलस। कीदृशे माधबे । नवलसदशोकदलमेव सारो यस्य तादृशे ॥ २ ॥ कुसुमेति । हे राधे, इइ कुसुमचयेन पुष्पसमूहेन रचितं विरचितं शुचि अनुपहृतं नायिकान्तरेणा- नुपभुक्तं यद्वासगेहं लीलागृहं तत्र विलस । यद्वा कुसुमचयेन रचितमर्थांस्कृष्णेन निर्मितं शुचि वासगृहं यस्यास्तादृशि इति राधे इत्यस्यैव विशेषणम् । पुनः कीदृशी त्वम् । कुसुमवत्सुकुमार: कोमको दहो यस्यास्त्रावृशि । यद्वा इद्द माथवे विलस। कीदृशे माथवे । कुसुमचयेन रचितं शुचिवासगेहं येन तादृशे । कीदृशे माथवे । कुसुमवत्सुकुमारो देहो यस्य तादृशे । 'शुचि अनुपइते' इति विश्वप्रकाशः ॥ ३ ॥ (मृदु) चलेति । हे राधे, माधवसमीपं चल ब्रज | इह केलिसदने प्रविश विलस । कीदृशे केलिसदने । मलयपवनसुरभिशीते मलयसंबन्धी यः पवनस्तेन सुगन्धं शीतलं च तस्मिन् । यद्वा इह माथवे विलस। कीदृशे माधवे। मलयपवनसुरभिशीते मलयसंबन्धी यः पवनो वायुस्तेन सुरभिशीतले वा । यद्वा चलेल्यपि पवनस्यैव विशे- षणम् । तथा च चलश्चश्चलो यो मलयपवनस्तेन सुरभिशीतले इत्यर्थः । चलेत्यनेन ईषञ्चाबल्यमुक्तम् । तेन मान्यमुक्तम् | त्वं कीदृशी । रतिवलितललितगीते, रतौ वलितं . १ 'नवलसदशोक' इति पाठः । २ 'मृदु' इति पदं रसमञ्जरीटीकाकृदाहृते मूले न दृश्यते । ३ 'रतिवलितललितगीते' इति पाठः । y Google Dgilized by 4