पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ शृणुष्व कारणं वासो येन च्छिन्नमनेकधा इतो विदूरे वृन्ताकवाव्यां काचिजगौ मुदा || फलविऋयिणी गीतगोविन्दं मम वलभम् । तच्छ्रोतुमगमं चाहं वाठ्यां साह्रै तया पुनः ॥ इतस्ततोयधावं तु ततो वृन्ताककण्टकैः । खण्डश: स्फुटितं वस्त्रं सत्यमेतन्न संशयः ॥ मा विषादं कुरुष्वात्र नैव दोषोऽस्ति कस्यचित् । इति श्रुत्वा वचः स्वप्ने भूपतिः स च पूजकः ॥ उत्थाय च ततो विप्रो राजसंनिधिमागतः । राजानमुरूषान्सर्वे खप्ने यद्यदवैक्षत || श्रुत्वा राजाय तत्सर्व सत्यमेतदिति ब्रुवन् । उवाच खप्ने यद्दृष्टं राजापि स्वयमेव हि ॥ परस्परं प्रशंसन्तौ शाकविक्रयिणीमुभौ । जयदेवकविं चैव राजा तु ब्राह्मणः स च ॥ अथ राजा तु तां शुद्र शाकविऋयिणीं तदा । आनाय्य जीविकां दत्वा वसात्रैव पुरे सदा ॥ गायन्ती गीतगोविन्दं नित्यं श्रीपुरुषोत्तमम् । तोषयेति नृपस्त्वाज्ञां दत्वा संपूज्य केशवम् ॥ मुक्त्वा प्रसादं देवस्य जगाम भवनं निजम् । जयदेवं ततो राजा भक्तराजममन्यत ॥ मुस्तदर्शनाकाङ्क्षी कविवेश्म ययौ नृपः । एवं भक्तिवशः कृष्णः किं किं न कुरुते प्रभुः ॥ तस्मादद्यापि भक्तिर्हि नृर्णा सर्वार्थसाधिनी | अथापरं प्रवक्ष्यामि पद्मावत्या विचेष्टितम् ॥ जयदेवस्य चरितं महदाश्चर्यमुत्तमम् । एकदा तत्र नृपतेर्भ्राता कश्चित्सगोत्रजः ॥ ममार कालधर्मेण तत्पत्नी सुनता सती । अनुगन्तुं मनचक्रे निश्चितं पतिदेवता ॥ ततो राजा ददौ सर्वे संभारमौर्ध्व देहिकम् । स्वयं तत्र गतो राजा पुरवासिजनैर्वृतः ॥ तस्मिन्नेव क्षणे राशी द्रष्टुं पद्मावती ययौ । राशी प्रणम्य तां प्राह सतीं द्रष्टुं किमेषि भो ॥ . इति श्रुत्वा वचो राश्याः प्राह पद्मावती सती । अहो पाषण्ड इत्येष मृते पत्या मनखिनी ॥ एवं मर्तुमुपायं यत्प्रसाधयति सुव्रता | अहं तु मन्ये भो राज्ञि पत्युर्मरणसंश्रुतम् ॥ Dgilizad by by Google