पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ प्रख्यापयामास पुनर्देशे देशे नृपोत्तमः । अथापरं प्रवक्ष्यामि तस्यैव चरितं शुभम् ॥ एकदा तूत्कले देशे पुरुषोत्तमसंनिधौ । कस्मिंश्चिन्नगरे काचिच्छाकविकयिणी मुदा ॥ शरत्काले निशीथिन्यां चन्द्रिकाश्चितदिग्दशे । गायन्ती गीतगोविन्दं वृन्ताकवनमध्यगा ॥ वृत्ताकं च विचिन्वन्ती विक्रयार्थमितस्ततः । गायन्ती कृष्णचरितं जयदेव विनिर्मितम् ॥ श्रुत्वा गानं तु भगवांस्तस्याः पञ्चादितस्ततः । शृण्वन्गीतं स बभ्राम वजन्ती सा यतो यतः ॥ एवं भक्तिवशः कृष्णो वृन्ताकविपिने हरेः । श्रृन्ताककण्टकैरिछन्नं परिधानीयमम्बरम् ॥ वृन्ताकानि गृहीत्वा सा मन्दिरं खं ययौ यदा । तदा स्वधाम संप्राप्तो निशि श्रीपुरुषोत्तमः ॥ प्रभाते तत्र पूजार्थमायातः पूजको हरेः । . पूजासंभारमादाय द्रष्टुं राजाप्युपागतः ॥ प्रोद्धाव्य स कपाटं तु गत्वा देवस्य संनिधौ । स्थापयन्परिधानीयमपश्यत्खण्डशः कृतम् ॥ वृन्ताककण्ट कैर्विद्धं किमेत दित्य चिन्तयत् । आहूय स तु राजानं दर्शयामास चाम्बरम् || कथमेतदभूद्राजन्परमाश्चर्यमित्यो । मयैवागत्य च पुनः कपाटोद्धाउनं कृतम् ॥ न बालो नापि चोन्मत्तः कश्चिदत्रागतो निशि । कथमेतद्विजानीयां केनेदं कृतमीदृशम् ॥ इत्युक्त्वा पूजयित्वा तं सह राज्ञा स पूजकः । विस्मितो बहिरागत्य परां चिन्तामुपागतः ॥ मुहुर्मुहुश्चिन्तयानो न लेभेऽद्भुतकारणम् । तदा राजापि तत्रैव पूजकब्राह्मणेन वै ॥ उवास रात्रौ श्रीकृष्णं प्रार्थयन्मनसा मुहुः । केनेदमासीद्वस्त्रस्य खण्डश: करणं विभोः ॥ एवं चिन्तापरौ तौ तु त्यक्ताशनजलावुभौ । रात्रौ सुषुपतुस्तत्र लेभाते नैव तौ सुखम् ॥ तदा निशावशेषे तु स्वप्ने श्रीपुरुषोत्तमः । दहशतुरुभौ देनं तत्तद्रूपिणमागतम् ॥ राजानं ब्राह्मणं चापि वदन्तं मधुराक्षरम् । विषीदसि किमर्थे भो मच्छेदनादिना ॥ Dilized by by Google