पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ११ स्वयं निर्माय विद्वद्धयो ददावाशां नृपः पुनः अद्यारभ्य ममैतद्वै गीतगोविन्दनामकम् ॥ पठ्यतां गीयतां सर्वैरन्यथा दण्डभाग्भवेत् । इत्याज्ञाप्य द्वितीयं तद्गीतगोविन्दनामकम् ॥ प्रख्यापयामास नृपः काव्यं स्वकृतमेव तु । जयदेवकृतं कोऽपि न जगौ नृपशासनात् ॥ अथैकस्मिन्दिने राजा द्रष्टुं श्रीपुरुषोत्तमम् । आगतवत्र देवा जयदेवं ददर्श ह || नृत्यन्तं स्वकृतं काव्यं गायन्तं नृप आह तम् । अहो मदीयं काव्यं त्वं कुतो न स्वीकरोषि भो ॥ श्रुत्वैवं जयदेवस्तु राजानं प्राह भीतवत् । स्वीकृतं भवदीयं तु काव्यं राजन संशयः ॥ परंतु मत्कृतेनायं यथा तुष्यति केशवः । न तथात्वत्कृतेनेति परीक्षा क्रियतामिह || एतच्छ्रुत्वा तु वचनं जयदेवकृतं स्वकम् । उभयं स्थापयामास जगन्नाथाप्रतः खयम् ॥ उवाच देवं भो स्वामिन्कि तवातिप्रियं द्वयोः । तत्स्थापयोपरिष्टात्तु यामः सर्वे बहिर्गृहात ॥ इत्युक्त्वा ते बहिर्याता द्वारे दत्वा कपाटकम् । राजा च जयदेवश्च ये चान्ये तत्र वै द्विजाः || अग्रे स्थित्वा क्षणं तत्रोद्घाटितं स्वयमेव हि । कपाटं मन्दिरे याताः सर्वे राजपुरस्सराः ॥ दहशुस्तत्र ते सर्वे जयदेवेन निर्मितम् । उपरिष्टात्स्थापितं तु तदधो राजनिर्मितम् ॥ दृष्ट्वा तत्परमाचर्य राजा शोकसमन्वितः । तत्याजानं च पानीयं रात्रौ तत्रैव तस्थिवान् ॥ नृपः खप्ने ददर्शाथ पुरुषोत्तमरूपधृक् । कश्चित्समागतो ब्रूते किमर्थे शोचसे वृथा ॥ गीतगोविन्दसदृशं नान्यत्काव्यं प्रियं मम । त्वत्कृतेनापि तुष्यामि भक्तस्त्वं नात्र संशयः ॥ परंतु गीतगोविन्दं स्वोकरोतु भवानपि । प्रख्यापयतु लोकेऽस्मिन्मम प्रीतिविवर्धनम् ॥ एवं पश्यन्नृपः स्वप्ने जौ निद्रां मुदान्वितः । कृष्णं ननाम मनसा खापराधं क्षमापयन् ॥ तदारभ्य नृपो जातो जयदेवेऽतिभक्तिमान् । स्वयं तु गीतगोविन्दं प्रपठन्भक्तिपूर्वकम् ॥ Dalicsed by Google