पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० गीतगोविन्दकाव्यम् त्वमसि मम भूषणं त्वमसि मम जीवन त्वमसि मम भवजलधिरत्नम् | भवतु भवतीह मयि सततमनुरोधिनी तत्र मम हृदयमतियत्नम् | प्रिये० ॥ ३ ॥ नीलनलिनाभमपि तन्त्रि तव लोचन धारयति कोकनदरूपम् । कुसुमशरबाणभावेन यदि रञ्जयसि कृष्णमिदमेतदनुरूपम् || त्रिये० ॥ ४ ॥ [ सर्गः १० जन्मसु ' इति विश्वः ॥२॥ ननु या तव प्रिया तस्या मानं मोचय | मे मानत्यागे तव किं प्रयोजनमित्यत आह–स्वमसीति । त्वं मम जीवनमसि । त्वयि विषण्णायां मम विषादो भवति प्रसन्नायां प्रसाद इति त्वमेव जीवनमिति भावः । त्वं मम भूषणभलंकरणमसि । त्वां विनापि परमा कान्तिरिति त्वमेव मम लोकोत्तरं भूषणमिति भावः । भवजलधौ संसाररूपे रत्नाकरे त्वमेव मम रत्नमसि । यथा दरिद्रस्य रत्ने दृष्टे परमानन्दो भवत्येवं मम त्वय्यपि दृष्टायामिति भावः । भवत्विति । इह प्रणते मयि भवती सततं सदानुरो- धिनी भवतु । तत्रार्थे मम हृदयं यत्नवत् ॥ ३ ॥ नीलेति । हे तन्वि कृशाङ्गि, नीलन- लिनस्य नीलोत्पलस्येवाभा दीप्तिर्यस्यैतादृशं तव लोचनं रोषारुण यस्कोकनदरूपं र तोत्पलसौन्दर्ये धारयति । यदि च कुसुमशरः कामस्तस्य बाणभावेन तद्वाणाभिप्रायेण वा वमं कृष्णं च रञ्जयसि रक्तं करोषि । एतस्य चक्षुषोऽनुरूपं सदृशम् । शराहि सततं परशरीरभेदिनो रुधिराक्तत्वेनारक्ता भवन्तीति भावः । यहा कुसुमशरबाणभावेन कुसु. मशरस्य बाणरूपो यो भावोऽभिप्रायस्तेन । यद्वा कुसुमशरबाणभावेन तहाणस्वरूपेण चक्षुषा भित्त्वा कृष्णं मां यदि रञ्जयसि । इदं रजनमेतस्यास्तवैतस्य नाणस्य चानुरूपं स- Dilized by Google 1 1 बन्धनखण्डनादयो दण्डाः समुचिताः । अत्रैतद्याजेन नखक्षतालिङ्गनचुम्बनादीन् यते ॥ २ ॥ अपि च । त्वमसीति । तव अन्या एव सन्ति ता एव प्रार्थ्यताम त्याशङ्कयाह - मम त्वमेव भूषणमसि । त्वयालंकृतोऽहमन्यासु सौभाग्यवान् । अथ तिष्ठतु बाह्यभूषणम् । मम जीवनमपि त्वमेवासि । अथ जीवनमपि तिष्ठतु | जीवनेsपि भवजलधौ रत्नं त्वमेव । भवजलधिग्रहणमन्यस्य परिग्रहस्य जड- त्वद्योतनार्थम् । भवतीह विषये मयि सततमनुरोधिनी कृपापरा भवतु । तत्रैवार्थे मम हृदयमंतीव यत्नपरं विद्यते ॥ ३ ॥ अपि च । नीलेति । हे तन्वि, नीलनलिना- भ्रमपि कृष्णरूपमपि तव लोचनं कोकनदरूपं रक्तिमानं धारयति । अतो यदि कु सुमंशरबाणचेष्टया कुसुमशरबाणाधीना भूत्वा यदि मामपि कृष्णं रञ्जयसि तदा इदं रजनमेतल्लोचनरञ्जनाननुरूपं स्यात् । इदमाकूतम् । यथा मयि कोपेन त्वया कृष्णं लोचनं रक्तं कृतं तथा मयि प्रसादपरा भूत्वा कुसुमशरभावेन कामबाणानां ! कटाक्षादीनां चेष्टया मयि रक्तं कुरु । कोपं त्यक्त्वा प्रसादपरा भवेत्यर्थः । अथवा | 1 1