पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• सर्गः ९] रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् १२७ सुरवृन्दमौलीन्द्रनीलमणीनां भृङ्गोपमा । एवं चरणसरोजे मकरन्दजुषो नमत्सुरमौलि- नीम्मणिव्याजेन भृङ्गा इव । किंविशिष्टैदिविषद्वृन्दैः । अमन्दादरात्प्रचुरादरवशतः | आनत्रैः साष्टाङ्गप्रणिपातप्रवणैः । शार्दूलम् ॥ ३ ॥

एकं कृत्वा हृदीशं द्वितयमथ नये सारमासाद्य तिस्रः सम्यग्योगं चतुर्ण निपुणतरधिया पश्च जित्वा विदित्वा । षडूं हित्वाथ सप्ताष्टकुलगिरिबलो गीतगोविन्दसर्गे सूत्तया कृत्वा निसर्गोज्ज्वलमिव नवमं कुम्भकर्णो जयास्त्रात् (?) ॥ इति श्रीकुम्भकर्णविरचितायां गीतगोविन्दटीकायां रसिकप्रियायां कलद्दान्त. रितावर्णने मुग्धमुकुन्दो नाम नवमः सर्गः ॥ तना तीव्रवेदनाः । यस्तस्मिन्विपरीतमा चरति तस्य सर्वे विपरीतमेव भवतीति भावः । ‘परुष कर्बुरे रूक्षे स्यान्निष्ठुरवचस्यपि ।' इति विश्व: । 'यातना तीब्रवेदना' इत्यमरः ॥ २॥ | ( अत्र सान्द्रानन्दनेति लोकस्य टीका नोपलभ्यते आदर्शपुस्तके ॥ ३ ॥) वात्स्यायनादिमतसंमतमत्र किंचि- यत्कोषजातमथ शब्दनयप्रमेयम् । यच्चाप्यलङ्कृतिरहस्यमलेखि तत्त- चाम्नाय मूलमिति सन्मतिभिर्विभाव्यम् ॥ इति श्रीशंकरमिश्रविरचितार्यां गीतगोविन्दटीकायां रसमञ्जय नवमः सर्गः ॥ Dilized by Google