पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

· i सर्गः ९ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १२५ जनयसि मनसि किमिति गुरुखेदम् । शृणु मम वचनमनीहितभेदम् || माघ० ।। ६ ।। हरिरुपयातु वदतु बहु मधुरम् । किमिति करोषि हृदयमतिविधुरम् ॥ माध० ॥ ७ ॥ श्रीजयेदवभणितमतिललितम् । सुखयतु रसिकजनं हरिचरितम् || माघ ० ॥ ८ ॥ स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि द्वेषस्थासि युदुन्मुखे विमुखतां यातासि तस्मिन्मिये । जलेति । अत एव नयने सफलय ॥ ५ ॥ अपि च । जनयसीति । हे राधे, इ- त्येवं पूर्वोक्तप्रकारेण मनसि चित्ते महान्तं खेदं किं जनयसि । तर्हि किं किं विषेयमि- व्यांशङ्कयाह-मम वचनं शृणु। किंभूतम् । अनीहितभेदम् । न ईहितश्चेष्टितो भेदः पा- र्थक्यं येन तत्तथा ॥ ६ ॥ अपि च । हरिरुपयात्विति । हे राधे, हरिरुपयातु त्व-. त्समीपमाया । बहुविस्तरं मधुरं चाटु वदतु । अनया रीत्या हृदयमतिविधुरं किं करोषि ॥७॥ अपि च । श्रीजयदेवभणितेति । हरिचरितं रसिकजनं सुखयतु । किंभू- तम् । श्रीजयदेवभणितम् । पुनः किंभूतम् । अतिललितम् । श्रुतिजातिग्रहलयसाभ्या- न्मनोहरम् ॥ तथा च संगीतराजे - 'नरागस्तृतीयाख्यस्तालो मध्ये क्वचित् कचित् । पदानां शोभयालापगुम्फनां गानहेतुकाम् ॥ अन्ते पाटा: खरास्तेनास्तदन्ते पचगु. म्फनम् । पया मन्दमुकुन्दाद्य मकरन्दाभिधानवत् । प्रबन्धप्रीतये गीतः श्रीपतेः कुम्भभूभुजा ॥ इति श्रीअमन्दमुकुन्दो नामाष्टादशः प्रबन्धः ॥ यदि कौतुकिनो गाने संगीते चातुरी यदि । रसिका कुम्भकर्णस्य शृण्वन्तु बुधसत्तमाः ॥ ८ ॥ सखी तद्दुश्चेष्टितमनुवदन्ती तां राधां प्रति बोधयति- स्निग्ध इति । हे विपरी- एव नयने नेत्रे सफलय कृतार्थय । यद्वा सजलेति सप्तमी । तथा च त्वया रचितं यत्स.. जरूनलिनीदलशीतलशयनं तत्रोपविष्टं हरिमवलोकयेत्यर्थः । तथा च सत्कारपूर्वकं शयने उपवेश्य हरिं पश्येति भावः ॥ ५ ॥ जनयसीति । तस्मान्मनसि चित्ते गुरुखेदं मदद्दुःखं किमिति जनयसि । मम वचनं 'माधवे मानं मा कुरु' इति मम वाक्यं शृणु। कीदृशम् । अनीहितोऽनाकारितो युवयोर्भेद उपजाप एतादृशम् । तथा च मम वचनं युवयोः प्रीतिकारकं तदवश्यं त्वया श्रोतव्यमिति भावः । मया सह नाकातिभेदं यथा स्यादेवं मम वचनं शृणु । इयं सखी मत्तोऽभिन्ना, मदनिष्टं न भवतीति बुस्था मद्रचनं श्रुण्विति भावः ॥ ६ ॥ हरिरिति । हरिः कृष्ण उपयातु त्वदन्तिकं गच्छतु। बहुमधुरमतिसरसं यथा स्यादेवं वदतु । हृदयं स्वकीयं हृदयमतिविधुरमतिदुःखितं कि- मितिकरोषि ॥ ७ ॥ श्रीजयदेवेति । श्रीजयदेवेन भणितं वणितं ललितं मनोहरं हरि- चरितं रसिकजनं कृष्णभक्तिरसास्वादगृहीतं कारादिरसास्वादपरं जनं सुखयतु आन- न्दयतु ॥ ८ ॥ त्रिग्ध इति । यमतो देतोः खिग्धे यस्मिन्मिये मधुरवचनैः खेहं Google Dgilized by