पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। सर्गः ९]

रसिकप्रिया - रसमजर्याख्यटीकाद्वयोपेतम् १२३ नवमः सर्गः । मुग्धमुकुन्दः । तामथ मन्मथखिन्नां रतिरसभिन्न विषादसंपन्नाम् । अनुचिन्तितहरिचरितां कलहान्तरितामुवाच रहः सखी॥१॥ गुर्जरीरागयतितालाभ्यां गीयते । प्र० ॥ १८ ॥ हरिरभिसरति वहति मधुपवने किमपरमधिकसुख सखि भवने ॥ १ ॥ माघवे मा कुरु मानिनि मानमये ॥ ध्रुवम् ॥ इदानीं प्रणयकोपाद्धरिमधिक्षिप्य कलहान्तरितत्वेनोपतप्यमानां राधां सख्याह - तामथेति । अथ सखी तामुवाच । किंभूताम् । मन्मथखिन्नाम् । पुनः किंभूताम् । संभोगरागेण भावशबलताप्राप्ताम् । पुनः किंभूताम् । विषादसंपन्नाम् । पुनः किंभूताम् । अनुध्यातहरिचेष्टिताम् । पुनः किंभूताम् । कलहान्तरिताम् । तल्लक्षणं यथा – 'प्रणेश्वर प्रणयकोपविशेषभीतं या चाटुकारमवधीर्य विशेषवाग्भिः । संत- प्यते मदनवहिशिखासमूहैर्बाष्पाकुलेह कलहान्तरिता हि स्यात् ॥ इयं पथ्या आर्या । सामथेत्यादिषु अनुकूलो नायकः । प्रौढधीरा मानवती नायिका । सखी दूती च ॥ १ ॥ तदेव वक्ष्यमाणमाह - हरिरभीति । तत्र पूर्व ध्रुवः । माधव इति । अये राधे मानवति । अनुच समर्थनायिकानाथे । (१) इति ध्रुवः ॥ अथ प दानि हरिरिति — हे सखि राधे, भवने गृहे । अपरमिति सावधिको निर्देशः । अतः पूर्वसर्गे खण्डिताया राधायाश्चरितमुक्तम् । संप्रति पश्चात्तापां सां सख्युवाचेत्याइ । अथेति-अथ अनन्तरं कलहान्तरितां परुषवचनानन्तरं कृतपश्चात्तापां राधां रह एकान्ते सखी उवाच उक्तवती । कीदृशीम् । मन्मथेन कामेन खिन्नां दुःखिताम् । अत एष रतिरसेन शृङ्गाररसेन भिन्न संगताभ् । अत एव विषादसंपन्नामुगसहिताम् । अत एवानुचिन्तितं स्मृतं हरेश्वरितं पुरा रोविलसितं यथा ताम् । 'भिन्नमन्तार्थवचने संगते दारिते स्फुटे।" इति विश्वः । कलहान्तरिता चेयम् । 'प्राणेश्वरं प्रणयकोपभरेण भीतं या चाटुकारमवधीर्य विशेषवाग्भिः । संतप्यते मदनवन्हिशिखासहस्रैर्वाष्णाकुला च कलहान्तरिता हि सा स्यात् । इति ॥ १ ॥ तदेव गीतेन कथयति- हरिरिति । गीतस्यास्य गुर्जगोयतिता । गीतार्थस्तु – अये इति संभ्रमे । हे मानिनि मानवति, माधवे लक्ष्मीपतौ मानं मा कुरु । लक्ष्मीपतिरमि त्वां प्रसादयत्यो भाग्यमित्यवश्यं त्वया मानस्त्याज्य इति सूचनाय माधवपदोपादानम् । मृदुपवने वसन्तवायौ वइति सति इरिः कृष्णोऽभिसरति त्वदीयसंकेतभूमिमागच्छति । हे सखि, भुवने त्रैलोक्येऽपरं कृष्णामि- १ 'अथ तां' इति पाठः । २ 'रामकरी' इति पाठः । Dgilized by Google