पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ गीतगोविन्दकाव्यम् [सर्गः ८ हप्पदानवद्यमानदिविषदुर्वादुःखापदां भ्रंशः कंसरिपोर्विपोलयतु वः श्रेयांसि वंशीरवः ॥ ३॥ इति श्रीगीतगोविन्दे खण्डितावर्णने विलक्ष्यलक्ष्मीपतिर्नाम अष्टमः सर्गः ॥ ८ ॥ नमिति वशीकारः । वशीकृता हि देवताः साधु साध्विति शिरोधूननेन प्रशंसन्ति । चलन्ति यानि मन्दारकुसुमानि तेषां भ्रंसनम् । एतावता मारणमुद्दिष्टम् । मारणे हि कुसुमखजां भ्रंशो जायते । स्तम्भाकर्षणं सिद्धम् । दृप्तिर्बाधा । उच्चाटनमिति यावत् । एतेषां योगः । एतावता वंशीरवस्य मृगीदृशां संबन्धि षटुर्मंसाधनमहामन्त्रत्वमुकम् । वंश श्रुत्वा मृगीदृशस्तां तामवस्थां प्राप्नुवन्तीत्यर्थः ॥ ३ ॥ उद्यन्नष्टकुलाचलप्रतिनिधिः कीर्तिव्रजापूरिता- ष्टाशोऽष्टद्रुहिणश्रुतिप्रतिहृतिप्रक्रान्तभेरीरवः । स्फूर्जच्छौर्यजिताष्टदिक्पतिरसौ श्रीकुम्भकर्णो व्यधा- त्सर्गस्याष्टमितस्य चारुविवृतिं भक्तोऽष्टमूर्तेरिमाम् ॥ इति श्रीरसिकप्रियानानि श्रीगीतगोविन्दविवरणे म्लेञ्छ्वनीदावानलमहा- राजश्रीकुम्भकर्णविरचितेऽष्टमः सर्गः ॥ प्रतिबिम्बार्कयोषितोः । पारुनोस्कोचयोः कान्तिस च्छोभापंक्तिषु स्मृता ॥" इति विश्व- प्रकाशः ॥ २ ॥ (अन्तर्भोहनेत्यादिश्लोकटीका नोपलभ्यते आदर्श पुस्तके ) ॥ ३ ॥ इति श्रीमहामहोपाध्याय श्रीशंकर मिश्रविरचितायां श्रीशालिनाथकारितायां गीतगोविन्दटीकाय रसमञ्जरीसमाख्यायामष्टमः सर्गः ॥ १ 'रिपोर्ण्यपोहयतु वोऽश्रेयांसि इति पाठः । Disliced thy Google 7 1 । i 1 i 1 3 ● J 2 1