पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• केन सितम् । अत्र मदनद्रुमत्वारोपेण बहिर्ब्रहणेन च तस्याः साधारण्याननुरागौ सूचितौ । हस्तचरणाभ्यां रतविशेषो यथा- 'यदि संहतमूर्ध्वगमूरुयुगं युवतेः परिरभ्य नरो रमते । तदभममुरः स्फुटनं च भवेदुरसि प्रमदाचरणयतः ॥४॥ अपि च दश नपदमिति । हे कृष्ण, तव । एतदिति । अन्यरमण्युपभोगचिहितं मया सहाधुनापि प्रत्यक्षतो दृश्यमानेऽपि भेद एतामप्यवस्थां प्रापितया सहाभेदं कथं कथयति । को sसावभेद इत्याह --- दशनपदं दन्तक्षतं भवदधरगतं सत्, मम चेवसि खेदं जनयतीति । यस्य व्रणस्तस्य वेदनेति प्रसिद्धेऽन्यत्रणोऽन्यवेदनामादधातीति विरुद्धपरिहाराय भेद- एव घटते । स च सुतरां विरुद्ध इति ॥५॥ अपि च । बाहिरिवेति । नूनं वितर्के । हे कृष्ण, अहमिति वितर्कयामि तव मनोऽपि मनसः स्वभावादौज्ज्वल्ये सत्यपि - बहिरिव बहिर्गतकृष्णवर्ण इव मलिनतरं भविष्यति । अथ चैवं न ताई अनुगतमा- 3¹ E. i ● खवतालक्तकेन सिक्तम् । अपरोऽपि वृक्षः सिक्तः समुलसन्पलवानुदर्शयतीति ध्वनिः । हृदि नायिकाचरणाळक्तकसंबन्धकथनेन क्रोषाख्यो बन्धः कथितः । तदुक्तं वात्स्यायने — 'योषित्पादौ हृदि न्यस्य कराभ्यां धारयेत्कुचौ | यथेष्टं ताडयेथोनि क्रोधबन्ध: प्रकी- विसः ॥' इति । 'परिवारः परिकरे समूह बेष्टनेsपि च । इति विश्वप्रकाशः ॥४॥ किं च । दुशनेति । भवदधरगतं दशनपदं तवाधरस्थितं कस्याश्विद्दन्तक्षतं मम चेतसि खेदं दुःखं जनयति । एतत्तव वपुरधुनापि मया सह कथमभेदं कथयति । अन्य- शरीरक्षतस्थान्यत्र व्यथाजनकत्वासंभवाद्रपुषोऽभेदं ज्ञापयतीति भावः । अधुनात्यन्त हृदयभेदे वपुरभेदो नोचित इति काक्का व्यज्यते । प्रसिद्धभेदकारणानि षट् । भेदकार- णस्य विभाव्यमानत्वाद्विभावनालङ्कारः । तदुक्तं दण्डिना- 'प्रसिद्धहेतुव्यावृत्त्या यत्कि- चित्कारणान्तरम् । यत्र स्वाभाविकत्वं या विभाव्यं सा विभावना ॥” इति ॥ ५ ॥ ननु सवोपायनार्थ कमळं त्रोटयसि मयि पुष्पकोषादापतता भ्रमरेण ममाघरोष्ठो दष्टो न तु दशनक्षतमिदमित्यत आइ - वपुरिति । हे कृष्ण । नूनं तर्फे उत्प्रेक्षायाम् | तब मनोऽपि चित्तमपि वपुरिव शरीरमिव मलिनतरभतिशयेन मलिनं भविष्यति । यथा ते वपुः श्यामं तथा मनोऽपि भविष्यतीत्यर्थः । ननु मनोमालिन्यं त्वया कथं शातमित्यत आइ-कथ- मिति । अथेति संप्रश्ने । त्वमेव पृच्छसे यदि तवान्तर्मलिनं न तदाऽसमशरदूनम् । असम- शरो विषमशरः कामस्तज्जिनितेन ज्वरेण दूनं दुःखितमत एवानुगतं त्वामनुद्रुतं मादृशं जनं कथं वायसे प्रतारयसि । तथा च शरणागतजनववनमन्तर्मालिन्यमन्तरेण न भवतीति भावः । तथा च व्याजेन दशनक्षता दिगोपनेऽपि नूनमितिपदप्रदानादुत्प्रेक्षा नामायमलंका- रः । तदुक्तं दण्डिना – ‘मन्ये शके ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दै- १ 'वपुरिव' इति पाठः । सर्गः ८] रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् । कथयति कथमधुनापि मया सह तव व पुरेतदभेदम् ॥ हरिहरि ॥ ५ ॥ बेहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् । कथमथ वञ्चयसे जनमनुगतमसमशरज्वरदूनम् || हरिहरि ॥ ६ ॥ ri -1 । Dgilized by Google