पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

T सर्गः ८] रसिकप्रिया-रसमजर्याख्यटीकाद्वयोपेतम् | कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपम् । दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपम् ॥ हरिहरि ॥ २ ॥ केशव याहि । स्वयोषिति रतत्वे किमुच्यते । प्रशस्ताः केशा यस्येति केशवपदव्यु - त्पत्तेः । त्वं केशसंस्कारवतीषु स्वैरिणीषु रत इति केशवशब्दव्यङ्ग्यम् । अतो हे केशव, बहुवलभ, त्वदेकपरायणोऽहमित्यादिकैतववादं छलवाक्यं मा वद | विषण्णे मयि किमकारणरोषणे रोष इत्याशङ्कसे चेत् । मैवम् । कुमुदलोचन, या तन विषादं हरति तामेव बहुप्रियामनुसर | अनुरूपस्यानुरूपायामनुरूपं सुरतमिति । कुमुद- ग्रहणेन सोमवंशोद्भूतत्वाद्रात्रौ जागरो दिवा शयो लक्ष्यते । इति ध्रुवः ॥ अथ पदानि । रजनीति । हे कृष्ण, त्वं नयनमनुरागमिव वहंसि । किं भूतमनुरागम् । स्फुटमतिबा- हुल्येनान्तर्व्याप्य बहिनिर्यातम् । पुनः किंभूतम् । उदितरसस्य शृङ्गारस्याभिनिवेश आग्रहो यत्र । अथानुरागविशेषणत्वेन उदितः खादस्याभिलाषस्यामहो यत्रेति । किं भूतं नयनम् । रजनिजनितो योऽसौ गुरुजागररागः तेन कषायितं लोहितीकृतम् । पुनः किंभूतम् । अलसः निवेशोऽवस्थानं यत्र । अत्र 'वइति' इति पाठान्तरपक्षे तवेति पूर्वपक्षस्थानुषङ्गेन नयनं कर्तृ स्फुटमनुरागं वहतीति योज्यम् ॥ १ ॥ अपि च । कज्जलेति । हे कृष्ण, तव दशनवसनमधरस्तनोरनुरूपं तनोति । किंभूतम् । अरुणम् । माधव, हे केशव, याहि इतोऽपसर । लक्ष्मीचचलाऽतस्तेऽपि तादृशीष्वेवानुरागो युज्यते । सिरानुरागाणां मादृशां से किं प्रयोजनमिति माधवपदेन ध्वनितम् । कैतववादं छल- वाक्यं मा बद मा कथय । 'कैतवं तु च्छले धूर्ते' इति विश्वः । ननु स्वदनुसरणायैवे- तस्ततो भ्रमतो बिलम्बो जात इत्यत आह - तामिति । हे सरसीरुइलोचन कमलनयन, तां नायिकामनुसरानुगच्छ या तब विषादं दुःखं हरति । अहं तु स्वयमेव संतपे । ते विषादं कथमपनेष्यामीति भावः । अत्र पद्मं प्रभाते यथार्द्धमईमुकुलितं तद्वत्ते नयनं रात्रिजागरालस्यान्मुकुलीभवझलारवया प्रसार्यमाणमित्युन्निद्रवशात्किंचित्रलपसीति सर सीरुहलोचनेत्यनेन ध्वनितम् । यद्वा सरसीरुहं यथा रात्रौ मुकुलितं तिष्ठति प्रभाते प्रसरति तथा त्वदीयनयनं रात्रौ मद्विषये निमीलितमासीदिदान त्वया प्रसारित मिति तेन पदेन ध्वनितम् । ननु मे त्वत्तोऽन्या प्रेयसी नेत्यत आई-हे कृष्ण, तव नेत्रं नयनं तदनुरागमिव वइति धारयति । कीदृशं नयनम् । रजनीजनितो रात्रिजातो गुरुय महाजागरस्तजनितो यो रागो रक्तता तदेव, रञ्जनद्रव्यं तेन कषायितमीषलोहितम् । तदेवालसनिमेषम् । अलसो मन्थरो निमेषः पक्ष्मविन्यासो यस्य तादृशम् । अत्र च राधाकेलिसाक्षिणा कृष्णेन यस्याः कस्याचिङ्गोषिकाया: केलिव्यासङ्गेन वृथा जागरणं कारितः इति रागेन क्रोधेन कषायितस्य राधाया अग्रेऽन्यनायिका गुप्तरसाभिनिवेशत्वमुचि- तमेवेति ध्वनिः । 'गुरुमंहति चान्यवत्' इति विश्व: । 'रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु । गान्धारादावन्यो रागः' इति विश्वः । 'कषायो रसभेदे स्यादङ्गरागे विले- पने । निर्यासे च कषायोऽथ सुरभौ लोहितेऽन्यवद्' इति च । 'निवेश: शिमिरोद्वाई विन्या सेऽनुप्रकाशिते' इत्यपि । इरिहरीत्यव्ययम् ॥ १ ॥ खेदेन त्वदन्वेषणार्थपर्यटन. जनितरजनिजागरानेयोलहित्यमित्यलं दुःशङ्कयेत्यत आई-कज्जलेति । हे कृष्ण, [ Digiliced by Google