पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् अष्टमः सर्गः । • विलक्ष्यलक्ष्मीपतिः । अथ कथमपि यामिनीं विनीय स्मरशरजर्जरितापि सा प्रभाते । अनुनयवचनं वदन्तमग्रे प्रणतमपि प्रियमाह साभ्यसूयम् ॥ १ ॥ भैरवीरागयतितालाभ्यां गीयते । प्र० ।। १७ ।। रजनिजनित गुरुजागररागकषायितमलस निवेशम् । बर्हति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम् ॥ १ ॥ हरिहरि याहि माधव याहि केशव मा वद कैतववादम् । तामनुसर सरसीरुहलोचन या तव हरति विषादम् ॥ ध्रुवम् ॥ सदानन्दसन्दोहकन्दं मुकुन्दं नमस्कृत्य पद्मा विद्युत्पयोदम् । नृपः कुम्भकर्णो विधत्ते विचित्रं वरं गीतगोविन्दधातुं पवित्रम् ॥ १ ॥ इदानीमेवं तत्परत्वेन विलपमानायास्तस्याः पुरत आसप्राणपरित्राणकारणं जगत्कारणकारणमाविरभूत् । अतः कविराह --- अथेति । मानिनीनां हि शिया- प्रतो मानोऽतिमानमेति इति प्रसिद्धमाह । अथ माधवागमनानन्तरं प्रियं सा- भ्यसूयं सा राधा वक्ष्यमाणमाह । किंभूतं प्रियम् । अमे प्रणतमपि । अर्था- चरणयोः । पुनः किंभूतम् | अनुनयवचनं सामवाक्यं वदन्तम् । व प्रभाते । किंभूता सा । स्मरशरजर्जरितापि । किं कृत्वा । कथमपि महता कष्टेन यामिनीं विनीय | पुष्पितामा वृत्तम् । खण्डिता नायिका । हरिहरीति धूर्ती नायकः । विप्रलम्भो रसः । जातिरलंकारः ॥ १॥ तामेव सपत्नीविषयेष्यो प्रकटयति । तत्र पूर्वे सर्वपदानुस्यूतत्वा- b पदं व्याक्रियते ॥ हरिहरीति । हरिहरीत्यव्ययानामनन्तार्थत्वात्स्वेदयाचकम- व्ययम् । अथवा गानपूर्त्यै स्तोभमात्रम् । खण्डिता राधा अप्रे प्रणतं प्रियं सेर्ष्यमाह- हे माधव, लक्ष्मीपते, याहि गच्छ । अन्यासक्तो हि कथमन्यां प्रतारयसीति माशब्द- द्योत्यम् । अथवा खभावचञ्चला तस्याः पत्युश्चञ्चलत्वं युतमेव । तईि चयलस्त्वं त्वदेकपरायणां कथं प्रतारयसीति याहि । एवमप्यधिक्षेपेऽसंतुष्टा पुनराह । [सर्गः ८ अथेति । अथानन्तरं सा राधा प्रभाते प्रातः प्रियं कृष्णं साभ्यसूयमसूयासहितं यथा स्यादेवमाह उक्तवती । किं कृत्वा । यामिनीं रात्रीं कथमपि कष्टादपि विनीय नीत्वा । छात्र यामिनीपदेन प्रियविरहेऽतिदीर्घत्वं ध्वनितम् । उदरवती कन्येतिवत् । कीदृशी । स्मरशरजर्जरितापि कामबाणपीडितापि अन्यनायिकानखाइदर्शनेन जनितमहादुःखा विस्मृतविरइदुःखा उवाचेत्यर्थः । कीदृशं प्रियम् । अनुनयाय स्वापराधजनितकोपशान्तये वचनं 'यज्जातं तज्जातं भूयो नेदृशमाचरामि' इत्यादिविनयवाक्यं वदन्तं प्रणतमपि नम्रम- पि। 'रजनी यामिनी' इत्यमरः ॥ १ ॥ तदेव गीतेन कथयति–राजनीति | गीतस्यास्य भैरवी रागो यतितालः । ताललक्षणमुक्तं प्राकू । गीतार्थस्तु - हरिहरीति खेदे । हे १ निमेषम्' इति पाठः । २ 'वइसि' इति पाठान्तरम् । Google Dgilized by > T ÷