पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् प्रातर्नीलनिचोलमच्युतमुर: संवीतपीताम्बरं राधायाचकितं विलोक्य इसति स्वैरं सखीमण्डले । व्रीडाचञ्चलमञ्चलं नयनयोराधाय राधानने स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः ॥ १० ॥ इति श्रीगीतगोविन्दे विप्रलब्धावर्णने नागरनारायणो नाम सप्तमः सर्गः ॥ ७ ॥ भिप्रायः । वसन्ततिलकावृत्तम् । अप्रस्तुतप्रशंसालङ्कारः ॥ ९ ॥ इदानीं सर्गान्ते वैष्ण- वानाशास्ते - प्रातरिति । अयं नन्दात्मजः जगदानन्दायास्तु । किंभूतः स्मेरमु- खः स्मेरं सहासं मुखं यस्य स तथा । किं कृत्वा । राधान्ने नयनयोरश्चलं प्रान्त - माधाय आरोप्य । किंभूतमबलम् । व्रीडाचश्चलं तरलम् । एतावता राधाननं कटाक्षवीक्षितं कृत्वेत्यर्थः । तदुकम् – 'यद्गतागतविश्रान्ति वैचित्र्येण विवर्त्तनम् । तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते ॥ क्व सति | सखीमण्डले प्रातश्चकितं यथा स्यात्तथा खैरं स्वेच्छया हसति सति । किं कृत्वा । अच्युतं नीलनिचोलं नीलपरिच्छदं विलोक्य | च पुनः राधाया उरः संवीतपीतांशुम् । एवं वस्त्रविनिमयः सखीनां हास्ये कारणम् । इह हास्यो रसः । शार्दूलविक्रीडितं वृत्तम् । स्वभावोफिरलंकारः ॥ अत्र सर्गे शठो नायकः । अभिसारिका नायिका | तलक्षणं – स्मरातभिसरेत्कान्ते सारयेद्वाभिसारिका' ॥ १० ॥ श्री एकलिङ्गाश्रयसोदरायां स्फीतोज्ज्वलायां रसिकप्रियायाम् ॥ श्रीकुम्भकर्णेन विनिर्मितायां सर्गोऽगमत्सप्तम ऊर्जितायाम् ॥ इति श्रीगयादिविमोक्षादिविश्वजनीनकर्मनिर्मलीकृतान्तःकरणराजाधि- राजमहाराजश्री कुम्भकर्णविरचितायां गीतगोविन्दटीकायां रसि- कप्रियायां सप्तमः सर्गः समाप्ति समयादिति । निर्मल- मतीनामभिमतपरिपूर्तिः स्वादिति शिवम् ॥ त्तम् । ' भगिनी स्वसा' इत्यमरः । कामबाणा अपि-संमोहनः क्षोभणश्च दद्दनः शोधणस्तथा । उच्चाटनश्च कामस्य बाणा: पक्ष प्रकीर्तिताः' इति ॥ ९ ॥ (अत्र 'सान्त्या दि' लोकटीका नोपलब्धादर्श पुस्तके ) ॥ १० ॥ अन्तस्तमांसि हरती नितरामनल्प- लेहानुवतिरतिनर्म विभावयन्ती । गूढान्पदार्थनिचयान्स्फुटर्ता नयन्ती दीपप्रभेव रुचिरा रसमञ्जरीयम् ॥ १ ॥ श्रीशालिनाथकारितायां गीतगोविन्दटीकायां रसमञ्जरीसमाख्यायां सप्तमः सर्गः ॥ इति श्रीमहामहोपाध्यायश्रीशङ्करमिश्रविरचितायां by Google Dilized by