पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [सर्गः ७ देशवराडीरागेण रूपकतालेन गीयते ॥ प्र० १६ ॥ अनिलतरलकुवलयनयनेन । तपति न सा किसलयशयने न । सखि या रमिता वनमालिना | ध्रुवम् ॥ १ ॥ विकसितसरसिजललितमुखेन । स्फुटति न सा मनसिजविशिखेन || सखि या० ॥ २ ॥ ११० न्यनायिकागमत्वेन निन्दास्तुतिपरत्वेनाह - अनिलेति । तत्र पूर्व ध्रुवपदं यथा । सखि येति । हे सखि, या गोपिका वनमालिना हरिणा रमिता रमणमिता रमिता । अथवा रमः संजातो यस्या इति । वनमालिना सह क्रीडितेत्यर्थः । अथ- वोद्यानविहारादिभिर्हरिणा दा रममाणा गोपिका हरिणैव तद्विशेषकीडने नियुक्ता | आत्मना सह कीडनार्थ प्रेरितेति यावत् । अथवा वनमालिना सह कामेन रन्तुं प्रेरिता तत्रैव साभिलाषा कीडापरा बभूवेत्यर्थः निन्दापक्षे तु । वनमालिनेति मालायाः सद्भावात्तस्याः संभोगपराङ्मुखत्वं सूचितम् । वनलक्ष्म्यामलिनेवेतस्तत: पुष्परसाखादात् । इति ध्रुवः ॥ अथ पदानि | अनिलेति । तत्र प्रतिपदमेकैकं वि- शेषणम् | तृतीयान्तं वनमालिनः प्रथमान्तं च या इति पदोपलक्षितायास्तस्याः । तत्रापि च ध्रुवपदाद्विशेषणानां वैपरीत्येन । पक्षे एतद्विपरीतोऽर्थः सूचितो भवति । किंभूतेन वनमालिना । अनिलेन तरले ये नीलोत्पले ते इव । नीले कमले द्रव नयने यस्य । सा गोपिका किसलयशयने न तपति नोपतप्ता भवति । पक्षे या किलान्यमनस्केन प्रियान्तरनिरीक्षणप्रतिहितचञ्चललोचनेनोपभुज्यते सा किसलयशयनेऽपि न तप- तीति न । अपि तु तापं प्राप्नोत्येव ॥ १ ॥ अपि च । विकसितेति । किंभूतेन हरिणा स्फुटितारविन्दमिव मनोहराननेन सा गोपिका कामबाणेन विद्धा न तिभोगलक्ष्योऽपि निर्भयः' इति ६ ॥ संप्रति कृष्णेन रममाणायाः सौभाग्यसुखं तद्वि- रहिण्याश्च संतापमष्टपद्या कथयति–अनिलेति । गीतस्यास्य देशाख्यरागो रूपकतालः । गीतार्थस्तु हे सखि, या वनमालिना कृष्णेन रमिता क्रीडिता सा किसलयशयने मलवंशय्यायां न सपति नोपतप्ता भवति । कृष्णासने तत्सुखपदमेव भवतीति भावः ३ कीदृशेन वनमालिना। अनिलेन वायुना तरलेऽनिलवद्वा तरले चश्चले कुवलये तद्वन्चयने यस्य तेन । नायिकासंनिधौ साध्वसवशाञ्च चलनेत्रेणेत्यर्थः । अथवा या रमितेत्यत्र मा शेषः । तथा च या वनमालिनारमिता सा किसलयशयने न तपतीति न, अपितु सपत्येव । नइयेन प्रकृतस्यैवार्थस्य प्राप्तेः । यद्वा । किसलयशयनेनेत्येवं तृतीयैव । नञ् शिरथालने। तथा चायमर्थः । या रमिता वनमालिना किसलयशयने न तपति । अपि तु सपत्वेष चेति काका लभ्यते । ' अनिलो वसुवातयोः' इति विश्वः ॥ १ ॥ अथ च । विकसितेति । या वनमालिना रमिता सा मनसिजविशिखेन कामवाणेन न स्फुटति न द्विधा भवति । कीदृशेन वनमालिना । विकसितं पुष्पितं यत्सरसिजं पद्मं ? १ 'देशाङ्करा० ' ' देशाख्यरा०' इति च पाठः । ३ ₹ 3 Google T D gilicad by 3 i +

2 ?