पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-: सर्गः ७] ļ 1 रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् पश्याद्य प्रियसङ्गमाय दयितस्याकृष्यमाणं गुणे- रुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥ ६ ॥ डु । विपरीताचरणेति मदीयमेव दैवं बलवत्तरमित्याह -- हे सखि, पश्य जानीहि । बहुतरं ज्ञास्यसि वा । इदं हृदयं चेतो यास्यति । किंभूतं चेतः । स्वयं स्फुटद्विदलत् । उत्प्रे- क्षते । उत्कण्ठार्तिभरादिव प्रियमिलनेच्छापीडाभरादिव । अन्योऽपि अर्तिभरतापितो विदीर्यत एव । किंभूतं चेतः । आद्यप्रियसङ्गमाय दयितस्य गुणैः आकृष्यमाणं मया निरुध्यमानमपि नीयत एव । आद्यानि च तानि प्रियाणि च तेषां तैर्वा सम्मः | तस्यायः प्राप्तिः तस्मै तेन दयितः । तस्य वा । आद्यप्रियसमे निमित्ते अयेन शुभावहेन विधिना दयितस्य । अथवा आद्यप्रियसनमायेति चतुर्थ्यन्तं भिन्नपदम् । एतदुक्तं भवति । हरिसंगमे पूर्वानुभूतस्मरणादिदं चेतो यास्यत्येव न ते दूषणं न मम । सोऽपि नोपालम्भमर्हति । विधेः पराङ्मुखलात् । अथवा एवंविधमिदं चेत एव यास्यति शास्यति इदमेव ज्ञातास्वादनिवृत्तिमेष्यतीत्युपरम्यते । अथाद्यं पश्य । तगुणैराकृष्यमाणं सत् प्रियसङ्गमार्थ यास्यति ॥ अत्र शार्दूलविक्रीडितं वृत्तम् । काव्यलिङ्गमलंकारः । उत्प्रेक्षोत्तरे च ॥६॥ तानेव दयितस्य सुरतसौशील्यादिकान्गुणान- 4 १ ! नीयमानम् | अपरमपि गुणै रज्जुभिराकृष्यमाणमन्यत्र नीयत इति ध्वनितम् । कीदृशं चेतः । उत्कण्ठातिंभिर्भरादिव स्फुटम् | उत्कण्ठा औत्सुक्यमार्तिः पीडा । तयोर्योऽति- शयस्तस्मादिव बहिर्भवत् । अपरमपि वस्त्वन्तरसंकुले स्थाने स्थितं बस्तु शङ्कया बहि- र्भवतीति ध्वनितम् । तथा च । अतः परं विरइदुःखं सोढुमशक्कतया तद्गुणानेव स्मर प्राणा एव त्याज्यास्ततोऽन्ते या मतिः सा गतिरिति स्वयमेव चेतस्तत्र यास्यतीति किमतः परं तबात्र गतागतायासेनेति भावः । अथ मातृविशेषाद्वोद्धन्यविशेषाच्छठादि- पदाच्च ध्वनितोऽयमर्थः । हे दूति, यदि स नायातस्त्रदा स्वं किं दूयसे । तदमागमनं ममोत्तप्तये युज्यते न तव । त्वं तु तत्संगभोगेनैव कृतार्थो जाता। सखीमपि सोत्कण्ठा- माह । समीचीनं सख्यमाचरितमिति भावः । यदि च निर्दयकुचोपमईनगाढालिङ्गना- दिना त्वद्गात्रपीडने दयारहितस्तदापि त्वं किं दूयसे । नायकस्य तादृशं दयाराहित्यं नायिकया भाग्येन लभ्यत इति भावः । यदि च शठस्तदपि किं दूयसे । शठत्वेनैव मद्रचनं कृतवता त्वमुपभुक्तेति शठकृते भावः । यदि च बहुवल्लभः स्वच्छन्दं रमते स तदपि ते किं दूषणम् । किं च वीषु वल्लभासु मध्ये संप्रति त्वमेका प्रिया जातेति भावः । पश्याषेति । तथा च भवादृशीनामुपभोगमात्रमुद्देश्यमिति तस्य बढुवलभत्वेऽपि न क्षतिः । मम तु प्रथमानुरागसमयमारभ्य प्रियेणान्या मनस्यपि न कृता । ममापि स्वभेऽपि तवान्यो नेच्छाविषयोऽभूदधुना तु विधिवशाद्वैपरीस्ये प्राणानेच त्यक्ष्यामीति मावः । अत्र प्रथमपदे शठो नायक उक्तः । स्वच्छन्दमित्यादिना च धृष्टः । तदुभय- लक्षणं रहार्णवसुधाकरे— अनुकूलस्येकजाति: शठो गूढापराधकुद | भृष्टो व्यक्तान्ययुव- १० १०९ अपि च । आश्चर्यरम्यस्य प्रियस्य कृष्णस्य संगमाय मिलनायेदं मम चेतोऽन्तःकरणं यास्यति । कीदृशम् । दयितस्य कृष्णस्य गुणैः सौन्दर्यादिभिराकृष्यमाणं बलात्कारेणा- ● Google Dgilized by