पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० गीतगोविन्दकाव्यम् अयागतां माधवमन्तरेण सखीमियं वीक्ष्य विषादमूकाम् । विशङ्कमाना रमितं कयापि जनार्दनं दृष्टवदेतदा ॥ ४ ॥ वसन्तरागयतितालाभ्यां गीयते । प्र० १४ स्मरसमरोचितविरचितवेशा | गलितकुसुमदर विडुलितकेशा ॥ १ ॥ प्रतिवक्तुमक्षमाम् । । सखीविषादान्यथा- कापि मधुरिपुणा विलसति युवतिरधिकगुणा ॥ ध्रुवम् ॥ परिभ्राम्यति । अथवा तदपि न घटते । अथवा क्लान्तमनाः सन् पथि मार्गे प्रस्थातुमेवा- क्षम इति सुस्थितम् । शार्दूलविक्रिडितं वृत्तम् । संशयोऽलङ्कारः ||३॥ अथ सखीविषा दानुमितं कृष्णस्यान्यासक्तत्वं वितर्कयन्ना- अथेति । इयं राधा अथानन्तरं कृष्णं विना आगतां सखीं वीक्ष्य दृष्ट्वा तत्प्रत्यक्षीकृतमिव यथा स्यात्तथा तद्वक्ष्यमाणमाह | किंभूतां सखीम् । विषादमुकामकृतकार्यत्वाद्विषण्णतया किंभुता राधा जनार्दनं कयापि कान्तया रमितं विशङ्क्रमाना नुपपच्याऽन्यासको व्यज्यते ॥ उपेन्द्रवज्रा वृत्तम् ॥ ४ ॥ इदमेव प्रथयति । तत्र पूर्व ध्रुवपदम् ॥ कापीति । सखि कापि युवति मधुरिपुणा सह विलसति । किं- भूता । अधिकगुणाः सौन्दर्यादयो यस्याः । अर्थान्मत्सकाशात् । मां विहाय यया रमत इति । मधुरिपुरित्यनेन तस्य माधुर्यानभिज्ञत्वं योयते । तेन अधिकगुणे- त्यनेन मत्तो हीनेति व्यज्यते ॥ अथ पदानि । स्मरेति । किंभूता कापि स्मर- समरोचितो विरचितो वेषः प्रसाधनं यया सा। स्मरसमरः कामकेलिः । अथवा स्मरोपलक्षितः समर इष समरः । अपि किंभूता रतिविमर्दनेन विगलितपुष्पै- प्रस्थातुमक्षमः । ततश्चलितुमेवासमर्थः इति किमु इत्यर्थः । उत्का चेयं नायिका- 'उत्का भवति सा यस्याः संकेतं नागतः प्रियः । तस्यानागमने हेतुं चिन्तयत्याकुलं यथा ॥ इति ॥ ३ ॥ अथेति । अथानन्तरमियं राधा एतद्रक्ष्यमाणं दृष्टवदाद उक्त वती । यथा कस्य कियद्वृत्तान्तः केनचित्साक्षादृष्टः कथयति तद्वदित्यर्थः । किं कृत्वा । सखीं माधवमन्तरेण कृष्णं विनागतां वीक्ष्य दृष्ट्वा । अत एव विषादेन मूकां मौनाम् । कीदृशी । जनार्दनं कृष्णं कयाचिश्नायिकया रमितं शङ्कमाना तर्कयन्ती । जनार्दनमित्यु- चितपदोपपत्त्या । तथा च जनानामर्दनस्वभावो यस्तस्य मम तापजनकत्वमु तदेव गीतेन कथयति स्मरेति । गीतस्यास्य वसन्तरागः । A [सर्गः Google चितमेवेति भावः ॥ ४ ॥ एकताली ताल: । गीतार्थस्तु कापि युवतिर्मधुरिपुणा कृष्णेन विलसति रमते । अत एवाधिकगुणा अधिकः सौन्दर्यादिगुणो यस्याः सा मत्संकेतागमनोत्सुकमपि कृष्णं गुणैरपत्य रमितवती । मत्तोऽप्यधिकगुणेति भावः । युवती विलसतीत्यनेन कामिकर्तृ- कविलासकथनाद्विपरीतरतमुक्तम् । कीदृशी । स्मरसमरः कामसंग्रामः । सुरतमिति यावत् । तत्रोचितो योग्यो विरचितः कृतो वेश आभरणं यया सा । पुनः कीदृशी । गलितः स्खलित: कुसुमभरो यस्यास्तादृशी । विलुलिताः कृष्णेन कचग्रहपूर्वकं चुम्बना- दानेन स्रस्ताः केशा यस्याः सा । विपरीतरते च नायिकायाः केशग्रहणपूर्वकमेव १' कुसुमभरवि० ' इति पाठ:. D gilicad by 19 1