पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः [७] रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् हरिचरणशरणजयदेवकविभारती । वसतु हृदि युवतिरिव कोमलकलावती ॥ यामि हे० ॥ ८॥ तल्कि कामपि कामिनीमभिसृतः किंवा कलाकेलिभि- र्बद्धो बन्धुभिरन्धकारिणि वनाभ्यर्णे किमुद्धाम्यति । कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः सङ्केतीकृतमञ्जुवञ्जुललता कुन्जेऽपि यन्त्रागतः ॥ ३ ॥ भवतीति व्यङ्ग्यम् । न गणिवेत्यादौ निषेधार्थ नकारेण समासः । 'अधुनीत खगः स नैकधा' इतिवत् । शेषविवक्षाभावान्मां स्मरतीयत्र न षष्ठी ॥ ७ ॥ अपि च हरिचरणेति । हरिचरणौ शरणं गृहं यस्याः सा चासौ जयदेवकविभारती च । अथवा हरिचरणेति जयदेवविशेषणम् । तत्र शरणं रक्षितृ हृदि वसति। अर्थाद्भका- नाम्। किंलक्षणा कोमला कल्पवती च । तथा च सङ्गीतराजे-'रागः स्यात्स्थानगौ- डाख्यस्तालो वर्णयती रसः । शृङ्गारो विप्रलम्भाख्यः प्रमदा मदनाकुला | पक्ष- नामावले: पाटा गुम्फिता यत्र गीतके | स्निग्धमधुसूदनोऽयं रासावलयनामकः ॥ प्रबन्धः पृथिवीभत्र प्रबद्धः प्रीतये हरेः ॥ इति निग्धमधुसूदनरासावलयनामा प्रबन्ध त्रयोदशः ॥ ८ ॥ राधा तदनागमने स्वगतान्हेतून्वितर्कयति तत्किमिति । यथस्मात्कान्तः कामुकः सङ्केतीकृतमसुकुललताकुजेऽपि यन्नागतः मनोहरवेतसल- तागृहेऽपि यत्रायासीत्तत्तस्मादहमिति वितर्कयामि । तमेव वितर्कमाह --कामपीति । कांचित्कामिनीमंभिसृतः किमन्यकामिन्यर्थे गतः । अथवा मामत्र संकेतस्थाने विहाय कथ- मन्यत्र विहरिष्यतीत्याशङ्कयाह-कलाकेलिभिर्बन्धुभिर्बद्धः किम् । कलेति । विलासक्रीडा- परैः । मामभ्युपगच्छन्नन्तरापि क्रीडावशो जातः । अथवा मां विहाय अन्यत्करोतीति वि. चारेणाप्यलम् । किंतु मामेवाभिसरन् मामलभमान इतस्ततः सान्द्रेऽन्धकारे वनसमीपे नातिवसामि । अपि तु निक्साम्येन । शेषं पूर्ववत् । विप्रलब्धा चेयं नायिका | सलक्षणम् – 'कृत्वा संकेतमप्राप्ते दयिते व्यथिता तु या । विप्रलब्धेति सा प्रोक्ता दुधै- रास्तु विक्रिया । निर्वेदचिन्ताश्चेष्टासु मूर्च्छानिःश्वसितादयः' इति ॥ ७ ॥ हरिचर- मेति । इरेश्चरणौ शरणं यस्य तादृशो जयदेवकविस्तस्य भारती वाणी हृदि हृदये वसतु । अर्थात्कृष्णस्य भक्तानाम् । कीदृशी भारती । कोमलानिष्ठुरवर्णा कलावती विचित्रकलायुक्ता । केव । युवतिरिव । कीदृशी । कोमला मृङ्गी । कलावती चतु:- मष्टिकलाकुशला ॥ ८ ॥ तस्क्रिमिति | कान्तः कृष्णः संकेतीकृतो मन्जुर्मनोहरो वञ्जुललताकुओ वेत्रलतागृहं तत्रापि यत् यतो देतोर्नोगतस्तत्कामपि कामिनीं किमभि- सृतः । अन्यस्याः कस्याश्चिदभिसारभूमिं प्राप्त इति किभु इत्यर्थः । यद्वा । बन्धुभिर्गो- पभूमिं प्राप्तः कलाकेलिभिः कौतुककलाभिषेद्धो नियन्त्रितः किमु । यद्वा । अन्धकारिणि मनतरतरुच्छायायां निविङान्धकारे वनोपान्ते संकेतीकृत विपिनसमीपे संकेतस्थलमप्राप्य भ्राम्यति किमु परिभ्रमणं किं करोति । संशयान्तरमाइ – क्वान्तमना इति। प्रकृतकिमु शब्दोऽत्रापि संबध्यते । तथा च । कान्तं मद्विषे दुःखेनोपसतं मनो यस्य । एतादृशः 1 Dilized by Google