पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् बिपुलपुलकपालिः स्फीतसीत्कारमन्त- र्जनितजडिमकाकुव्याकुलं व्याइरन्ती । तक कितव विधायामन्दकन्दर्पचिन्तां रसजलधिनिमझा ध्यानलमा मृगाक्षी ॥ २ ॥ अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि प्राप्तं लां परिशकते वितनुते शय्यां चिरं ध्यायति । दिवर्णनम् । पदसंततितस्तेनाः पाटा: खरसमुच्चयः ॥ ततः पद्यानि यत्र स्युल- यमध्यममानतः । स प्रबन्धवरो ज्ञेयो धन्यवैकुण्ठकुङ्कुमः ॥ इति धन्यवैकुण्ठ- कुकुमनामा द्वादशः प्रबन्धः । शठो नायक: गूढविप्रियकृच्छठः । चिन्तात्वरावती वासकसना नायिका तल्लक्षणं- 'केलीगृहमथात्मानं मण्डयत्येष्यति प्रिये । सखी दूती समाप्ति समगादिति ॥ ( ? ) ॥ १२ ॥ इदानीं तस्यास्तदेकपरत्व- माझ् । विपुलेति । हे कितव धूर्त, सा मृगाक्षी तव अमन्दकन्दर्पचिन्तामतिशवि- तामचिन्तां कृत्वा विधाय ध्यानलमा सती स्मरजलनिधिममा शृङ्गारसागरे लीना । किंभूता सा। विपुला महती रोमाञ्चपर्यस्याः सा । अपि किंभूता। स्फीतसीत्कार प्र दसीत्कारं यथा स्यासमा । अन्तः अर्थात् विरहेणैव जनिताभ्यां अडिमकाकुभ्यां व्याकुलं यथा स्यात्तथा व्याहरन्ती भाषमाणा | 'ननमयययुतेयं मालिनी भोगिलो- कैः' । इति मालिनी छन्दः | रसवदलंकारः ॥ १ ॥ इदानीं सा राधा ध्यानादिना त्वया सह रममाणापि साक्षात्वामलभमाना न कथंचिन्निवृत्तिमेष्यतीत्साह - अङ्गेष्विति । मुदितम तिशयेना नन्दितं तनुतां विस्तारयतु ॥ ८ ॥ विपुलेति । इत्यादि. कन्दर्पचिन्तां विषाय तथापि त्वं चेन मिलसि तदा तब ध्यानमेवाचरतीत्यर्थः । कीदृशी । विपुला प्रचुरा पुलकपालि: रोमावपतिर्यस्याः । ध्यानकल्पिततव करस्पर्शो- ऋतरोमानतीत्यर्थः । कि कुर्वती । काकुव्याकुलं यथा स्यात्काका ध्वनिविकारविशेषेण व्याकुरूं यथा स्यादेवं व्याहरन्ती। ध्यानेनैव तव करं नीवीबन्धनोन्मोचनाशक्तं परि- कल्प्य कुहिमिताख्यहावमाश्रिता मुश्य मामित्यादिनिषेधकं वाक्यं कथयन्तीति भावः । पुनः कथं यथा स्यात् । स्फीतः प्रवृद्धः सीत्कारो यत्र । एवं यथा स्यात् । ध्यानेनैव त्वहन्तनखक्षतादिकं परिकल्प्य सीस्कार करोतीति भावः । पुनः कथं यथा स्यात् । अन्तधित्ते जनितो अडिमा जाव्यं यत्रैवं यथा स्यात् । ध्यानकल्पितविलासवासादि- समयस्तब्याख्या (स्वम्भाख्यः) सात्विको भवति । अन्यस्यापि जलनिधिमन्नस्यान्त ज्यशी- तनशास्सीस्कारो व्याकुलं त्रुट्यद्व यथा स्यादेवं मवतीति ध्वनिः । इयं च जड़ताख्या पचम्यवस्था | तलक्षणं चोक्तं प्राक् कुट्टिमितलक्षणं रसार्णवसुभाकरे - केशारादिभहणे मोदमानापि मानसे । दुःखितेवहिः कुप्येचत्र कुट्टिमितं तु तत्” इति । 'स्तम्भदेश प्रतिध्वनिः' इति शृङ्गारदीपिका | 'काकुः स्त्रियां विकारो यः शोकमीत्यादिभिर्ध्वनेः' इत्यमरः ॥ २ ॥ पुनः कृष्णं स्वरयितुमाह-अष्विति । हे कृष्ण, त्वया विना १ मत्र टीकांशस्फुटित इव भत्यादर्शपुस्तके | Google [सर्गः ६ Dgilized by !