पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् विकिरति मुहुः श्वासानाशा: पुरो मुहुरीक्षते प्रविशति मुहुः कुञ्जं गुञ्जन्मुहुहु ताम्यति । रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते मदनकदनक्कान्तः कान्ते प्रियस्तव वर्तते ॥ ३ ॥ प्रमुदितहृदयम् । पुनः किं भूते जयदेवे । कृतहरिसेवे। किं भूतं हरिम् । सुकृतमिव कमनीयं मनोहरम् ॥ ८ ॥ इदानीं सत्वरागमनाय प्रोत्साहयति- विकिरतीति । हे कान्ते, तव प्रियो मदनकदनक्लान्तो वर्तते मदनेन क्लान्ति प्राप्तो वर्तते । तथाविधः सन्कि करोतीत्याह- त्वं नागतैवेति कृत्वा मुहुः श्वासान्विकिरति निःश्वासधारा सु- अवति । नागतैवेति कृत्वाप्रे मुहुर्वारंवारमाशा ईक्षते विलोकयति । व्याकुलतयां कस्या दिशः समेष्यतीति सर्वा एककालमिवावलोकयति । तत्राप्यदृष्ट्वा भ्रान्तः स न्कु प्रविष्टा भविष्यतीति मुहुर्वारंवारं कुअं प्रविशति । मुहुर्मुहुरिति कोऽर्थः । तत्राप्यदृष्ट्वा बहिर्निर्यातस्तत्रैव निन्द्रुत इव तिष्ठतीति मुहुर्मुहुः प्रविशतीति । मुहुर्मु- हुर्वारंवारं ‘कुतो नागता, किं केनचिन्निवारिता, उत कुतो भयाद्वा' इत्यादि तस्या अनागमनहेतुं विमृश्य मुहुर्बारंवारं बहुबहुविधं ( गुञ्जन् ) अव्यतशब्दं ( कु- र्बन्) ताम्यति ग्लापयति । अथवा वृथेदं विमर्शनम्, आगमिष्यत्येवेति मुहुः शष्यां रचयति । तथाप्यदृष्ट्वा पर्याकुलं यथा स्यात्तथा ममानुरागादागमिष्यत्येवेति मुहुरीक्षते ८४ [सर्गः कीदृशं हरिम् । सदयं दयासहितम् । पुनः कीदृशम् । सुकृतेन पुण्येन कमनीयं वान्छनीयम् ॥ ८ ॥ श्लोकेनापि नायकस्योत्कण्ठामाह - विकिरतीति । हे कान्ते, तव प्रियो मदनकदनकान्तः । मदनः कामस्तज्जनितं कदनं दुःखं तेन क्वान्तो ग्लानो वर्तते । मुहुर्वारंवार श्वासान्संतापनिःश्वासान्विकिरति क्षिपति । नासापुरो नासा मुहुर्वारं वारमीक्षते । ध्यानेनापि प्रियां पश्यामीति नासाग्रं वीक्ष्यमाणस्त्वां ध्यायतीति भावः । ध्यानसमये नासाग्रवीक्षणेन मनःसंयमो भवतीति नासापुर इत्युक्तम् । क चित् 'श्वासानाशा' इति तालव्यशकारवान्पाठस्तदा श्वासान्विकिरति । अथ पुर आशा: पुरोभागस्था दिश अनेन वर्त्मनागमिष्यतीत्याशयेन दृष्ट्वा मुहुरीक्षत इत्यर्थः । मुहुर्वारं- बारं कुअं प्रविशति गुन्शब्दं कुर्वन्कदाचिदनेन वर्मनागत्य निलीय तिष्ठतीत्याश- येन ध्याने त्वां दृष्ट्वा केलये वा कुअं प्रविशतीत्यर्थ: । मुहुबरंवारं बहधिकं यथा स्यादेवं ताम्यति ग्लानो भवति । ध्यानविच्छेदे त्वां सत्रापश्यंस्ताम्यतीति भावः । कचित् 'कूजन्मुद्दुस्ताम्यति' इति पाठः । तदा कूजन्नार्तनादं कुर्वेस्ताम्यतीत्यर्थः । मुहुवरं- वारं शव्यां रचयति । एतावत्कालं गुरुजनभीत्या नायातात: परमायास्यतीति शर्मा रचयतीति भावः । मुहुवीरंवारं परित आकुलं यथा स्यादेवमीक्षते। 'नासा तु नासि कायां स्यात्' इति विश्वः । 'भाशास्तृष्णा दिशः प्रोक्ताः इति च ॥ ३ ॥ पुनरंभि १ 'नासापुरो' इति पाठः । Dgilized by „Google 13 is " a 15 is 1