पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् हृष्यन्मालवमूलकोषणविधौ सर्गस्तृतीयः कृत- स्तुर्थः कुम्भमहीभृताऽत्र विवृतौ श्रीगीतगोविन्दतः ॥ श्रीगयाविमुक्तिस्थलकल्पितपितृकुलविमुक्तिदेन इति श्रीचित्रकूटाधिपतिना विरचिते गीतगोविन्दविवरणे स्निग्धमधुसूदनो नाम चतुर्थः सर्गः ॥ [सर्गः ४. युजि च नजौजरगाश्च पुष्पितामा' इति ॥ १२ ॥ ('वृष्टिव्याकुल' इत्यादि लोकस्य टी- का नोपलभ्यते मूलादर्शपुस्तके ) ॥ १३ ॥ क सर्वशास्त्रार्थविचारचातुरी क काभ्यटीकाव्यसनैदिनव्ययः । तथापि कृष्णस्मरणोत्सवो बलाद्विधातुमस्मान्व्यवसाययत्यदः ॥ इति श्रीमहामहोपाध्याय श्रीशंकर मिश्र विरचितायां श्रीशालिनाथकारितायां गीतगोविन्दटी कायां रसमञ्जर्याख्यायां चतुर्थः सर्गः ॥ ४ ॥ Google D giliced by 4 ?

· A

. 1 C a 1 1 1 T ●