पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिकर्मव्यवहारः 19

अत्रोद्देशकः ।

नव वदनं तस्वपदं भावाधिकशतधनं कियान्प्रचयः ।
पञ्च चमोऽष्ट पदं षट्पञ्चाशच्छतधनं मुरवं कथय ॥ ७७ ॥

स्वेष्टाद्युत्तरगच्छानयनसूत्रम्-
सङ्कलिते वेष्टहृते हारो गच्छोऽत्र लब्ध इष्टोने ।
अनितमादिशेषे व्येकपदाखूर्द्धते प्रचयः ॥ ७८ ॥

अत्रोद्देशकः ।

चत्वारिंशत्सहिता पञ्चशती गणतमत्र सन्दृष्टम् ।
गच्छप्रचयप्रभवान् 'गणितज्ञशिरोमणे कथय । ७९ ॥
आधुत्तरगच्छसर्वमिश्रधनविश्लेषणे सूत्रत्रयम् -
उत्तरधनेन रहितं गच्छेनैकेन संयुतेन हतम् ।
मिश्रधनं प्रभवस्स्यादिति गणकशिरोमणे विद्धि ॥ ८० ॥
आदिधनोनं मित्रं रूपोनपदार्थगुणितगच्छेन ।
सैकेन हृते प्रचयो गच्छविधानात्पदं मुरवे सैके ॥ १ ॥
मिश्रादपनीतेथे मुरवगच्चैौ प्रचयमिश्रविधिलब्धः।
यो राशिस्स चयस्स्यात्करणमिदं सर्वसंयोगे ॥ ८२ ॥

अत्रोद्देशकः ।

द्वित्रिकपञ्चदशाग्रा चत्वारिंशन्मुखादिमिश्रधनम् ।
तत्र प्रभवं प्रचयं गच्छं सर्वं च मे ब्रूहि ॥ ३ ॥


M विगणय्य सखे ममाचक्ष्व.
M पदोनपदकृतिदलैन सैकेन ।
भक्तं प्रचयोऽत्र पदं गच्छविधानान्मुखे सैके ।