पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 97

हस्तस्थधनादन्यास्त्रिगुणं किं करगतं च पोष्टलकम् ॥ २४४(१/२) ॥

मार्गे नरै श्चतभिः पोट्टलकं दृष्टमाह तत्राद्यः ।
पोट्लकामदं लब्ध्वा ह्यष्टगुणोऽहं भविष्यामि ॥ २४५(१/२) ॥

खकरस्थधनेनान्यो नवसङ्गणितं च शेषधनात् ।
दशगुणधनवानपरस्त्वेकादशगुणतधनवान् स्यात् ।
पोट्टलकं किं करगतधनं कियद्वाहेि गणकाशु ।। २४७ ।।

मा नरैः पोह्लकं चतुभीष्टं हि तस्यैव तदा बभूवुः ।
पञ्चांशपादार्धतृतीयभागास्तद्वित्रिपञ्चस्रचतुर्गुणश्च ॥ २४८ ॥

मार्गे त्रिभिर्वणिग्भिः पोट्टलकं दृष्टमाह तत्राद्यः ।
यद्यस्य चतुर्भागं लभेऽहमित्याह स युवयोर्डिगुणः ॥ २४९ ॥

आह त्रिभागमपरः स्वहस्तधनसाहितमेव च त्रिगुणः ।
अस्यार्थं प्राप्याहं तृतीयपुरुषश्चतुर्नधनवान् स्याम् ।
आचक्ष्व गणक छं कि हस्तगतं च पोट्टलकम् ॥ २५०(१/२) ॥

याचितरूपैरिष्टगुणकहस्तगतानयनस्य सूत्रम्-

याचितरूपैक्यानि स्वसैकगुणवर्धितानि तैः प्राग्वत् ।
हस्तगताना नीत्वा चेष्टगुणनेति सूत्रेण ॥ २५१(१/२) ॥

सदृशच्छद कृत्वा सेकंष्टगुणाहृतष्टगुणयुत्या ।
रूपमेनितया भक्तान् तानेव करस्थितान् विजानीयात् ॥ २५२(१/२) ॥

अत्रोद्देशकः ।

वैश्यैस्त्रिभिः परस्परहस्तगतं याचितं धनं प्रथमः ।
चत्वार्यथ द्वितीयं पञ्च तृतीयं नरं प्रावें ॥ २५३(१/२) ॥



1 M and B read स्यु:; and it is obviously inappropriate.