पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

96 गणितसारसङ्ग्रहः

अत्रोद्देशकः ।

मार्गे त्रिभिर्वाणिग्भिः पोट्लकं दृष्टमाह तत्रैकः ।
पेट्टलकमिदं प्राप्य द्विगुणधनोऽहं भविष्यामि । २३६ ॥

हस्तगताभ्यां युवयोस्त्रिगुणधनोऽहं द्वितीय आहोति ।
पधगुणोऽहं त्वपरः पोट्टलहस्तस्थमानं किम् ॥ २३७ ॥

सवतुल्यगुणकपाट्लकानयनहस्तगतनयनसूत्रम्--

व्येकपदतव्येकगुणेष्टांशवधोनितांशयुतिगुणघातः ।
हस्तगताः स्युर्भवति हि पूर्ववदिष्टांशभाजितं पोट्टलकम् ।। २३८ ॥

अत्रोद्देशकः ।

वैश्यैः पञ्चभिरेकं पट्टलक दृष्टमाह चैकैकः ।
पोट्टलकषष्ठसप्तमनवमाष्टमदशमभागमाप्त्वैव ।। २३९ ॥

खखकरस्थेन सह त्रिगुणं त्रिगुणं च शेषाणाम् ।
गणक त्वं में शत्रिं वद हस्तगतं च पोट्टलकम् । २४० ॥

इष्टांशेष्टगुणपोह्लकानयनसूत्रम-

इष्टगुणन्नन्यांशाः सेष्टांशाः सैकनिजगुणहता युक्ताः।
व्यूनपदनेष्टशन्यूनाः सैकेष्टगुणहता हस्तगताः ॥२४१॥

अत्रोद्देशकः ।

द्वाभ्यां पथि पथिकाभ्यां पोट्टलकं दृष्टमाह तत्रैकः ।
अस्यार्थी सम्प्राप्य द्विगुणधनोऽहं भविष्यामि ॥ २४२ ॥

अपरख्यंशद्वितयं त्रिगुणधनस्वकरस्थधनात् ।
मत्करधनेन सहितं हस्तगतं किं च पोट्टलकम् ॥ २४३ ॥

दृष्टं पथि पथिकाभ्यां पोट्टलकं तदृहीत्वा च ।
द्विगुणमभूदाद्यस्तु स्वकरस्थधनेन चान्यस्य ॥