पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

95 मिश्रकव्यवहारः

अत्रोद्देशकः ।

पनसानि द्वात्रिंशतीत्वा योजनमसौ दलोना।
ग्रहात्यन्तर्भाष्टकमर्थं भग्नोऽस्य कि देयम् ॥ २२७ ॥

द्वितीयतृतीययोजनानयनस्य सूत्रम्--

भरभाठकसंवर्गाऽद्वितीयभूतिकृतिविवर्जतश्छेदः।।
तद्रुत्यन्तरभरगतिहतेरीतिः स्याद् द्वितीयस्य ॥ २२८ ॥

अत्रोद्देशकः ।

पनसान चतुर्विंशतिमा नीत्वा पञ्चयोजनानि नरः ।
लभते तवृतिमिह नव षड्भूतिवियुते द्वितीयनृगतिः का।। २२९॥

बहुपद भाटकानयनस्य सूत्रम्--

सन्निहितनरहतेषु प्रागुत्तरामिश्रितेषु मार्गेषु ।
व्यावृत्तनरगुणेषु प्रक्षेपकसाधत मूल्यम् ॥ २३० ॥

अत्रोद्देशकः ।

शिबिकां नयान्त पुरुषा विंशातिरथ ये जनद्वयं तेषाम् ।
वृत्तिर्वीनाराणां विंशत्याधकं च सप्तशतम् ॥ २३१ ॥

क्रोशद्वये निवृत्त द्वावुभयोः क्रोशयोस्त्रयश्चान्ये ।
पञ्च नरः शेषार्धाद्यावृत्ताः का भूतिस्तेषाम् ॥ २३२ ॥

इष्टगुणतपष्ठलकानयनसूत्रम्--

सैकगुणा स्वस्वेष्टं हित्वान्येन्यन्नशेषमितिः ।
अपवर्य योज्य मूलं विष्णोः) कृत्वा व्येकेन मूलेन ॥२३३॥

पूवोपवतेराशन् हत्वा पूर्वापवर्तराशियुतेः ।
पृथगेव पृथक् त्यक्त्वा हस्तगताः स्वधनसङ्ख्याः स्युः ।।२३४ ॥

ताः स्वस्वं हित्वैव त्वशेषयोगं पृथक् पृथक् स्थाप्य ।
स्वगुणन्नाः स्वकरगतंरूनाः पांडुलकसङ्ख्याः स्युः ।। २३५ ।।


B omits पद here.