पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

iv "सर्वशास्त्राण्यनुक्रम्य प्रयोगमुपलभ्य च | कौटिल्येन नरेन्द्रायें शासनस्य विधिः कृतः” ॥ इत्यध्यक्षप्रचारे दशमेऽध्याये प्रयुक्तो नरेन्द्रशब्दो मौर्यचन्द्रगुप्तमेवा- भिघातीति भाति ये चार्थशास्त्राविषया दाण्डना "इयत ओदनस्य पाकायैताव- दिन्बनम्" इत्यारश्य "प्राहसीत्प्रफुललोचन प्रमदाजन " इत्यन्तेन ग्रन्थजालेन प्रमदाजनहास्यास्पदतां नीतास्तेऽप्येतदर्थशास्त्रगता एवे- त्यधस्ताद्दर्शितटिप्पण्यां बाढमाकलयितुं शक्यते- (1) "इयत ओदनस्य पाका यैतावदिन्धनम् ” ( 1 ) "काष्ठपञ्चविंशतिपलं तण्डु- लप्रस्थसाधनम्" " अधि II, अध्या. 19 (2) " दिवसस्थाष्टमे भागे रक्षा- विधानमायव्ययौ च श्रुणुयात् " अध. I, अध्या. 19. (3) "तेषां हरणोपायाश्चत्वारिं शत् (2) "कुत्नमायव्ययजातमह्नः प्रथमे भागे श्रोतव्यम्." (3) " चत्वारिंशञ्चाणक्योपदि- ष्टानाहरणोपायान्सहस्रथाऽऽत्मबु- सूचव विकल्पयितार." (4) "द्वितीयेऽन्योन्यं विवदमा- नानां तृतीये स्नातु भोतुं च चतुर्थे हिरण्यप्रतिग्रहाय " 66 (5) "भुक्तस्य च यावद्न्धःपरि- णामस्तावदस्य विषभय न शाम्य- त्येच." - 1 अष्टम उल्लासे. 37 अधि. II, अध्किा. 8. (4) "द्वितीये पौरजनपदानां कार्याणि पश्येत् तृतीये स्नानमो- जन सेवेत. स्वाध्यायं च कुर्वीत. चतुर्थे हिरण्यप्रतिग्रहमध्यक्षांच कुर्वीत." आधे I, अध्या. 19. (5) "अग्नेज्वाला धूमनीळता:. इति विषयुक्तलिङ्गानि." आघ. I, अध्या. 20.