पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

V • अपि च "किं वा तेषां साम्प्रतं येषामतिनृशंसप्रायोपदेश - निघृण कौटिल्यशास्त्रं प्रमाणं, अभिचारक्रियाकूकप्रकृतय पुरोधसो गुरवः, पराभिसन्धानपरा मन्त्रिण, उपदेष्टारः, नरपतिसहस्त्रोज्झि तायां लक्ष्म्यामासक्तिः, मारणात्मकेषु शास्त्रेष्वभियोग, सहजप्रेमा- ईहृदयानुरका भ्रातर उच्छेद्या | इति कादम्बर्यो बाणेनापि कौं- टिलीयार्थशास्त्रे कण्टकशोधनाद्याघेकरणेषु प्रतिपादिता दूष्यवधायु- पायास्स्पष्टं निन्दिता दृश्यन्ते पुरातनप्रसिद्ध श्रहिपाई राजास्थानेषु माननीय पदवीमारूढै: बाणादिभिः विद्वद्भिः कृतैषैव निन्दाऽर्थशा- स्त्रोपदेशधिकाराय कारणमभूदित स्पष्टमवगम्यते. अतश्च यान्यर्थ- शास्त्राणि "मानवाः," ओशनसमे बार्हस्पत्या," "विशा- 66

  • 6

< लाक्ष " पिशुनः," “वातव्याधि " इति कौटिल्येन तत्तग्रन्थकुन्ना- झाऽनूदितानि तान्युत्तरकालि कविवद्भिधिक्कृतानि खिलान्यासान्निति बाढ़ सुवचम्. - क्रिस्ताव्दारम्भात्पूर्वमुत्तरं वा भरतखण्डमपहाय वाले- द्वीपमाश्रितवद्भिरायजनै य. कामन्दकयिनीतिसारो नाम राजनीति प्रन्थ सङ्गृहीतोऽद्यापि बलिद्वीप दृश्यते इति श्रृयते तस्मिनीतिसारे ग्रन्थादी- "नीतिशास्त्रामृतं धीमानर्थशास्त्रमहोदधे | समुद्रध्रे नमस्तस्यै विष्णुगुप्ताय वेधसे " ! " इति वदता कामन्दकेनापि कौटिलीयार्थशास्त्रमेतदेव बाढं परि- ज्ञातपूर्वमासीदति न कोsपि सन्देह किंच-" ततो धर्मशास्त्राणि मन्वादीन्यर्थशास्त्राणि चाणक्यादीनि कामशास्त्राणि वात्स्यायनादीनि" इति पञ्चतन्त्रे कथामुखे बदन पञ्च- तन्त्रकर्ताऽपि कौटिलीयार्थशास्त्रे कृतपरिचयोsभूदिति स्पष्टमवगम्यते. P109 Kadambari, Bombay Education Society's Press