पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

96 अध्यक्षप्रचार F२ अधि. १५ अध्या, 1161 116 1 चतुर्भागिकास्तिलकुसुम्भ'मधूकेङ्गुदीस्नेहाः । कार्पासक्षौमाणां पञ्चपले पल मूत्रम् । पञ्चद्रोणे शालीनां च दशा'ढकं तण्डुलानां कलभभोजनम् । एकादशकं व्याळानां । दशकं औपवाह्यानां । नवकं सान्नाह्या नाम् । अष्टकं पत्तीनाम् । सप्तकं मुख्यानाम् । घटुं देवीकुमा राणाम् । पञ्चकं राज्ञाम् ॥ ___ अखण्डपरिशुद्धानां वा तण्डुलानां प्रस्थं चतुर्भागस्सूपः सूप- षोडशो लवणस्यांशः चतुर्भागस्सर्पिषः तैलस्य वा एकमार्यभ- पुंस षड्भागस्सूपः अर्धस्नेहमवराणाम् । पादोन स्त्रीणाम् । अर्ध बालानाम् । मांसपलावंशत्या स्नेहार्धकुडुम्वः, पलिको लवणस्यांशः, क्षार- पलयोग, द्विधरणिकः कटुकयोगः, दनश्वार्धपस्थः । तेनोत्तरं व्याख्यातम् । शाकानामध्यर्धगुणः । शुष्काणां द्विगुणस्स चैव योगः । हस्त्यश्चयोस्तदध्ययक्षे विधाप्रमाणं वक्ष्यामः । बलीवर्दानां माषद्रोणं यवानां वा पुलाकश्शेषमश्वविधानम् । विशेषो घाणपिण्याकतुला कणकुण्डकं दशाढकं बा। 1174 द्विगुणं महिषोष्ट्राणाम् । कुसुम्ब, पल द्वादशा. प्रस्थ इति व्याख्याया राठ 5.प्र