पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३३ प्रक.] कोष्ठागाराध्यक्षः 95 दधिधान्याम्लादि द्रवाम्लवर्गः । पिप्पलीमरीचशृङ्गिबेराजाजिकिराततिक्तगौरसर्षपकुस्तुम्बुरु- 114 6 चोरकदमनकमरुवकशिग्रुकाण्डादिः कटुकवर्गः ॥ शुष्कमत्स्यमांसकन्दमूलफलशाकादि च शाकवर्गः ॥ तथोऽर्धमापदर्थं जानपदानां स्थापयते । अर्धमुपयुञ्जीत । नवे चानवं शोधयेत् ॥ क्षुण्णधृष्टपिष्टभृष्टानामार्द्रशुष्कसिद्धानां च धान्यानां वृद्धि- क्षयप्रमाणानि प्रत्यक्षाकुर्वीत ।। ___ कोद्रवव्रीहीणाम सारः । शालीनामष्ट भागोन । त्रिभागोनो वर'काणाम् । प्रियङ्ग्णामर्धं सारः । चमसीमुद्रमाषाणामर्धपा- दोन । शैब्यानामर्धं सारः। विभागोनः मसूराणाम् ॥ पिष्टमाम कुल्माषाश्चाध्यर्धगुणाः । द्विगुणो यावकः । पुलाकः पिष्ट च सिद्धम् ॥ कोद्रववरकोदारकाप्रियङ्गूणां त्रिगुणमन्नं । चतुर्गुणं व्रीहीणाम्।। पञ्चगुणं शालीनाम् ॥ तिमिनमपरान्नं द्विगुणमर्धाधिकं विरूढानास् । पञ्चभागवृद्धिःभृष्टानाम् । कळायो द्विगुण । लाजा भरुजाश्र 1158 षट्कं तैलमतसीनाम् । निम्बकुशाम्रकपित्थादानां पञ्चभागः। 1जाजी. नवेन च इति व्याख्यायाच पाठ मर्ध. वर. नव भागवृद्धिश्च । उदारकस्तुल्य । अवोधमाश्चक्षणा । तिला यवा मुद्माषाश्च घृष्ठाः । पश्चभागवृद्धिोधम. सक्तवश्च । पादोना कलायचमसी। मद्ग ना, मधुसराणाम. sमाम, तिमिरमपराणा. 10 भ्र