पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५
केनोपनिषत्

 तेऽग्निमिति । जातवेद एतद्विजानीहि किमेतद्यक्षमितीत्युक्तवन्तः । तथेति तदभ्यद्रवदिति । तथेति स यक्षसमीपं गतः तेन कोऽसीति पृष्टः अमिर्जातवेदी इति स्वस्थ प्रसिद्ध नामद्वयमुक्तवानित्यर्थः ।। ३-४ ।।

तस्मिंस्त्वयि किं वीर्यमिति । अपीदं सर्वं दहेयं यदिदं
पृथिव्यामिति ॥ ५ ॥

 तस्मिंस्त्वयीति । तव के सामर्थ्यमस्तीति यक्षेण पृष्टोऽग्निः पृथिव्यन्तर्वर्ति- सकलदाहसामर्थ्यमस्तीत्युक्तवान् ॥ ५ ॥

तस्मै तृणं निदधावेतद् दहेति । तदुपत्रेयाय सर्वजवेन | तन्न
शशाक दग्धुम् । स तत एव निववृते नैत(न)दशकं विज्ञातुं
यदेतद्यक्षमिति ।।६।।


अनिरूपितस्वरूप अद्यापि चहुमन्तव्यं वस्तु । यक्ष पूजयामिति धातुः । तथेतीति । तथा' इयत्रीदित्यर्थः ! लोकोत्तरपीर्यवृत्त्वाभिमानामातहृदयतया वीतशई अनुपदं तेषामभ्यर्थ- नामजीकृस्य आत्मानं वहुमन्यमान आसीत् । तदभ्यद्रवत् । खप्रार्थनाङ्गोठारप्रीतेस्तैरभिनन्दितः सादरसमीक्षितः शक्यं वेगमास्थाय अगच्छत् । तत्समीपं गत्वाऽपि पूर्वभापणं आत्मनो गौरवानिकरमिति मन्यमानः कर्यान्तरेणागत इव यदृच्छया सन्निहित इव च तूष्णीमनिष्टत् ।

  • पूर्वभाषी च राधवः' इत्येवंविधगुणातिशयशालिना यक्षेण कोऽसीति टुटेऽपि अश्रुतवानि-

वासीत् । तमभ्यवदत् । तथा स्थितं कथञ्चित् सान्त्वनेनाभिमुखीकृत्य अवदत् शान्तं मृदुना ध्वनिना । न तु अपृच्छतु प्रश्नोचितेन ध्वनिना । धेऽसि किन्नामासि । एवं यक्षेण प्रथमं वाचा कर्मणा पुषा च सौजन्यमादरं च प्रदर्य पद्यान्मृदु नामज्ञापनमभ्यर्थितोऽग्निः अग्नि अहमस्मि जातवेदा वा अहमस्मि होता वा अहमस्मि कवितुर्वा अहमस्मीति प्रत्येक ‘घा अहमस्मि' घटयित्वा स्वकीयं महिमातिशयं प्रकाशयन्तीं दीघा नामावलि अयन्ताविनयानादरको पपाठ । कन्यममीति यक्षेण भोकमू-केर्छ त्यङ्करमेर न मयेदिति विभ्यता ] अनेस्तु न शवालिशोऽपि अहमस्मीत्येतदाभेडयतः ।।४।।

 पुनर्गक्षस्य शान्तः गोपचारः प्रलः तस्मिन्निति । नामावलियन्त्रितसर्योतिशामिहिम- शालिनि । तमभ्यपददिति पूर्वस्मानुषः । अनेरुद्धतमुत्तरम्-अपीदमिति । इदं सर्वमपि; इदं दग्धुमशक्यमिति न किञ्चिद् वस्तु पृथिव्यामस्ति | इयत्रदीदित्यनुपङ्गः। * यदि ते मद्वीपरीक्षायामिच्छाऽस्ति तर्हि व्रहि किं दहेयमिति" इत्यप्यत्र तेन व्यक्षितम् ॥ ५ ॥

६०. सृर्ण न मद्दत किमपि दारु । तदपि यथोपलब्धमेकं चिरावपतितं शुष्कं शीर्ण अविन दृशत्वावस्थामात्रम् । तत् अभिः इयाय ज्वालाशिखया पस्पर्श । प्रेयाय दीप्त ज्वाल परितः