पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
श्रीरइरामानुजमीप्य सहित

हरिः ओम् । ब्रह्म है देवेभ्यो विजिग्ये । तस्य है ब्रह्मणो विजये
देवा अमहीयन्ते । त ऐक्षन्तास्माकमेवार्य विजयः ।
असाकमेवायं महिमेति ॥ १ ॥

 आत्मना विन्दते वीर्यमित्युक्ताथै आख्यायिकामाह---ब्रह्म ह देवेभ्यो विजिये । परमात्मा देवानामनुग्रहार्थममुरादीन् शलून् विजितवान् । तस्य हेति । ब्रह्मकर्तृकविजये सति देवाः पूजिता अभवन् । त ऐक्षन्तेति । देवाः अयमसुर- विजयो ऽस्मकर्तृक एव तद्नुकूलसामर्थ्यादिकमप्यस्मदीयमेवैत्यमन्यन्त ॥ १ ॥

तद्वैप विजज्ञौ । तेभ्यो है प्रादुर्वभूत्र ।।
तन्न व्यजानन्त किमिदं यक्षमिति ॥ २ ॥

 तद्वैपामिति । तादृशं तेपामभिमानं परमात्मा ज्ञातवानित्यर्थः । तेभ्यो हेति । तेषां देवानामनुग्रहार्थं तद् ब्रह्म यक्षरूपं प्रादुर्भूतम् । तन्नेति । एतद्यक्षस्वरूप विमिति ते देवा न व्यजानन्त न ज्ञातवन्त इत्यर्थः ॥ २ ॥

तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि किमेतद्यक्षमिति ।
तथेति ॥ ३ ॥

तदभ्यद्रवत् । तमभ्यवदत् कोऽसीति । अग्निव अहममीत्य-
ब्रवीज्जातवेदा वा अहमसीति ।। ४ ।।


 १. आहेति । आचार्य, । विजिग्य इति । आचारमत्रित्वेन तें: कृतं किमपि दानं होनं वा परिपूर्ण स्वाधिनं मत्वा तान् निमित्तमात्रं कृत्या इयमियतीति बहुमशक्य महतीं शत्रुसेव्यजयत । तत्तु न कश्चिद् देवेष्वबुध्यत । तेन देवाः एव पूजिता । यथायथा पूजा अयिततथातथा तैयामात्मनि बहुमानोऽवर्धत। पूजनाङ्गीकारो विनं च सर्वसममिति लिटोटश्चार्थविवेकः। ऎक्षन्तेयस्य विवरणं भाप्येमन्यन्तति || १ ||

 २. मूले ‘विजज्ञी' 'नादुर्दभूव' । कश्चित् तद्वा इदं वा वेद । इष्टिति क्मिप्यमे दक्ष्यो ।भाज्ये अभिमानमिति । सदिय नैन एक्षन्तेयस्यार्थः ईक्ष परामृश्यते ईक्षणं च अभिमान एवेतिभावः । परमात्मेति । पूर्व इस प्रस्तुतम् । देवश्च । तत्र देवानां पति दृश्गुनन्दिनवित्र व नैव । एनसनाच तथेति ।। २ ।।

 ३-४, ते इति । भीत्युत्कम्भावसग्नसर्वगात्रा देवाः । जातवेद इति । जावं जातं वै हि भवानिति स्तुतिः । विजानीहीति । अयमुपरस्त्वयाऽस्माकं कर्तव्य इति परस्मैपदार्थः । पक्षम्