पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
श्रीरङ्गरामानुजभाष्य सहिता ।

अथ वायुमनुवन् वायचैतद्विजानीहि किमेतद्यक्षमिति |
तथेति ॥ ७ ॥

तदम्यद्रवत् । तमवदत् कोऽसीति । वायु अहमस्मीत्य-
चवीन्मातरिया द्या अहमस्मीति ॥ ८ ॥

तसिंस्त्वयि कि वीर्यमिति । अपीदं सर्वमाददये(य) य
दिदं पृथिव्यामिति ॥ ९ ॥

तस्मै तृणं निदधावेतदादत्स्वेति । तदुपप्रेयाय सर्वजवैन ।
तन्न शशीकादातुम् । स तत एव निववृते नैत(न)दशर्क
विज्ञातुं यदेतद्यक्षमिति ।। १० ॥

 तस्मा इति । तहदें तृणं दहेति यक्षेणोक्तः सर्वजवेन तत्समीपं गतः दग्थुमसमर्थों निवृत्त इत्यर्थः । उपप्रैयाय समीपं गत इत्यर्थः । नैतदशकं विज्ञातुं यदेतद्यक्षमिति । एवं देवान् प्रत्युवानिति शैपः । एवमुत्तरत्नापि ।। ६-१० ।।

अथेन्द्रमठ्ठयन् मघवन्नेतद्विजानीहि किमेतद्यक्षमिति ।
तथेति । तद्भ्यद्रवत् । तस्मात् तिरोदधे || ११ ॥

तस्मान् तिरोदधे । तस्मान्मघोनः सन्निधेः । एतस्य गर्वभङ्गो मा भूदिति तिरोहितमभवदित्यर्थः ।। ११ ।।


प्रसारयामास । उपप्रेयाय सर्वजन उर्ववैगेन गत्दा स्वरूपेणैव तत् तृणमाचाम । तथापि तन्न शशांक दग्धुम् ।।

 निदधावियादि परोक्षगुत्त्या ऽभिधानं देदस्यानेरियं परीक्षा तत्र मंगध न यहूनां विदितौ न च सर्वत्र प्रकाशनायियभिप्रायेण | सः; तथा पराजित. प्रनसगर्वः । तत एव; तम्मान प्रदेशठेव; न पर तृप्पा याञ्च । यद्वा निदान एव; आहूतोऽपि न त । तथा गाढनिविटेोऽस्य हृदये परिदिशः । निवते; ची सः कोऽपि न जानीयात् तथा चोरवनि- सीनः । चिरादांन्दप्य पृष्टो न्यवेदयत्-नेतदिति । यत् यत्स्वपखभादं तद् दिज्ञातुं नाशवम् । इतीति । पूर्वरदयदीदिति नोच्यते । शोकाप्रसन्नपठो न रिविद् तमक्षमत । अनिदानस्वरः कथमपि तद् झापामास । चैश्यैव वा ।। ६-३०

११. तस्मादिति । दूर एव स्तेि तस्मिन्निन भावः। तिरोदधे तस्यादिदितमेव अतिशीघ्रम् । भाष्ये मी भूदिति । अन्यन्न तु इन्द्रोपमर्पणे ब्रह्म तिरोध इयत्राथमभिप्रायः । इन्द्र प्मयधिक्तमोऽभिमानोऽस्य । सोऽमग्न्यादिभि. प्राप्त पावसम्भापणमात्रमप्यन' न प्राप्तोऽस्मी'यभिमानै कथं नाम ह्यादिति" इति ।।