पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
श्रीरामानुजमाप्य सहिता

नाहं मन्ये सुवेदेति नो न वेदेति वेद च ।।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ।। २ ।।

 कथमित्यत्राह–नाहं मन्य इति । अहं सम्यग्नेदेत्यपि न मन्ये । ने वेदेयपि न । अपितु वेदैव । ततश्च कात्स्यैनाज्ञातत्वञ्चास्ति । किञ्चिदूज्ञातत्य- मध्यस्तीत्यर्थः । यो नस्तद्वेदेति । नः अस्माकं ब्रह्मचारिणां मध्ये तत् ‘नो म चेदेति वेद च' इति निर्दिष्टं तदर्थतत्त्वं यो वेद सः तद् ब्रह्म वैदेत्यर्थः ॥ २ ॥

यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञानमविजानताम् ।। ३ ।।


 २. कथमिति । केन प्रक्रेण विदितमयर्थः । आहेत । शिप्यः । पूर्वार्ध वाक्यत्रयम् । तत्र प्रथमपाद एक वाक्यम्। 'नोनवेदेति' इति द्वितीयम् । तदाह नेति । मन्य इति शेपः। 'वेद च' इति तृतीयम् । तदाह अपिस्विति । इदं पूर्वले अपिकारश्च अर्थलब्धम् ! चार एवार्थः । फलितमाह ततयेति । अन्य देव तद्विदितादियादिना यदुपदिष्ट तत्सुगृहीतमिति भावः । ब्रह्मचारिणामिति । सब्रह्मेन्यत्र पाठः । न परे अहं अपि तु मम सखायोऽपि भगवतो ऽनुहादिदं दिदन्तीति शिष्यस्य चिनक्षितम् । मध्ये तदिति । यदिति युक्तं पठितुम् । अत्तरत्र निर्दिष्टमर्थतत्वम्" इति वा । अस्माकं मध्ये यः तद् ब्रह्म वेद, से तत्, व्रह्म ‘नो न वेद न वैदेति न' इति अनेन प्रकारेण वेद । ततः वैदैव" इत्यप्यत्र योजनं सुक्यम् ॥ २ ॥

 ३. यस्येति । ननु कस्येदं वाक्यम्-गुरोः शिष्यस्य दा। नानयोरैकतरस्यापि । कस्य तर्हि । साक्षाद् वेदपुरुपये ! कथम्। अन्यलाभावे तस्य स्वतः प्राप्तेः। भाष्यकारस्य तु इदं स्पटमवत: अयमभिप्रायो भवितुमर्हति । सर्वमिदं उपनिपदं भी ब्रूहि' इति चतुर्थखण्डे शिष्यवाक्यावधि आचार्यस्यैव वाक्यमिति युक्तम् । न च मन्ये विदितं नाहे मन्येइत्याभ्यामाचार्यवाक्यप्रकरणविच्छेदः । अभियन्न मन्यतेशिष्यरुयत्वनिर्वन्धविरहा। यदि स्वं सुवेदेति मन्यसे त्वया विदितं तद् ब्रह्मको घस्तुत्योऽल्पमेव । अतः ते विदितं वेदनं विदितत्क्चर्न मा मीर्मास्यमेव विचार्यमेव अविश्वसनीयमेव भन्ये । अहं आचार्यपदे वर्तमानोऽपि सुवेदेति नभन्थे। चायणामस्माकं मध्ये यस्तद् वेद सोऽन्योऽपि न वेदेति न' इत्येव तद्वेद नतु सुवेद' इति" इत्याचार्यवाक्यतयैव सुसह्नतत्वात् । इति । वस्तुतस्तु ब्राह्मणे अत्र पार्टः' मन्येऽविदितम्' इनिं । वेन पिचर्यमेषु तर यस्मता अविदितं ब्रह्म अहं भन्ये" इ फ्त र योजना न्याया। अथ ते अविदितं तत् मीमांस्यमेव मन्ये" इत्युपनमत एव या एकवाक्यता । भवन्तः कथं मन्यन्त इति शिष्यस्य प्रलं सम्भाव्य आइ नाई भन्य इत्युत्तरमन्त्रः सङ्गतिरतिशोभना।