पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
केनोपनिपत्

हरिः ओम् । यदि मन्यसे सुवेदेति दश्नमेवापि नूनं त्वं वेल्थ
ब्रह्मणो रूपं यदस्य त्वं यदस्य देवेषु ।
अथ नु मीमांस्यमेव ते मन्ये विदितम् ॥ १ ॥

 शिप्यं प्रत्याह--यदि मन्यस इति । अहं ब्रह्मस्वरूपं सुतु वेद इति यदि मन्यसे न तत्तथ । अस्य ब्रह्मणः इह लोके यदपि रूपं त्वं वेत्थ तन्नूनं दश्रमेवं अल्पमेव । देवेषु यदूपं त्वं वेत्थ तदपि । त्वया ज्ञातं सर्व ब्रह्मणो रूपमल्पमेव । न सर्वं ब्रह्मरूपं त्वया ज्ञातम् । अतः परमेव ते विचार्यम् । नातः पूर्वं सम्यस्त्रि- चारितमित्यर्थः । एतद्वाक्यं श्रुत्वा सम्यग्विचार्य शिष्य आह-मन्ये विदितमिति । अहं विदितमेव मन्ये ।। १ ॥


 १ एयमिन्द्रियगोचरत्वं प्रश्चितम् । अथेदानीं उपदेशाधीनकिाद्ज्ञानगौचरत्वं तादृशज्ञान- खरूपनिरूपणेन प्रपञ्चयतीत्यभिधेय पण्डान्तरमवतारयति-शिप्यमिति । गुरुरेव भापते । पण्डभेदात् अन्यः कश्चिदिति मनि कार्येति भावः । ब्रह्मेति । व्रह्मणो रूपमित्युपरिस्थितमन्नाग्या- मृष्यते । सुवेदत्यस्य कक्षित्वान् । दश्रमेवेयादिना वक्ष्यमाणस्य झातरूपाल्पत्वस्य यत्र हेतु- त्वेनान्वयो वाच्यः तत्पूरयति न तत्तथेति । त्यम्पदद्वयं यसदद्वयं गत्यपदद्वयं चास्ति । तत्र स्फुटप्रतिपत्त्यै घोक्यद्वयकल्पनमुचितम् । तत्र देवेष्विति द्वितीयवाक्यमात्रान्वयि । तत्स्थाने ' इह लोके' इति प्रथमवाक्येऽध्याहार्यम् । पदान्तराण्यावर्तनीयानीलभिप्रेय प्रथमवाक्य मन्वयक्रमेण दर्शयति - अस्येति । दभ्रमिति । ब्राह्मणे दहमिति पाठः । *इमामगृभ्णन्' इयादाविव हुकारस्थान एव भकारसवात् अर्थमेदो नास्ति । दहं दहरमिलन्यत्र पक्ष्यते । तदपति । * नूनं दभ्रमेव' इलनुपज्य द्वितीयदाक्यमिह समाप्यते । वाक्यद्वयफलितमाह--- त्ययेति । ततोऽपि पर्यवसितमाह--नेति । नु इति निरर्थम् । एवकारो भिन्नकमः । एतदर्थ- विवरण नात इति । विदितमेवेति । 'मन्ये' इति सावधम्मोक्तिलवमवधारणम्। आद मन्यस इति मन्यतिः: शिप्याकः प्रयुक्त इयत्रापि तत्कर्तृत्वमुचितम् । उत्तमश्नवाच्च शिष्यस्येयमुक्तिरिति भावः । अनन्तरमन्त्रेऽप्येवं द्रष्टव्यम्। 'यदि मन्यसे सुवेदेति त्वं नूनं दघ्रमेव व्रह्मणो रूप घेत्थ इति वाक्यसमाप्तिः । विशेष कञ्चन वक्तुं उक्तमेवानूद्यते यदस्य त्वमियनेन वाक्येन । * अत्य ब्रह्मणो यद्रप में मन्यसे सुवेदेति तन्नूनं दगेव वेत्थेति अपेक्षि- तपदानुषण पूरणीयम् । वाक्यान्तरं यदस्य देवेष्विति । अस्य यदूपं देवेषु कधिन्मन्यते सुवेदेति सोऽपि तन्दुनं दभ्रमेव वेदेति अनुपण यथोचितपिपरिणामेन च योज्यम् । देवा अपि यद्येतदमैव विदुः किमु कन्यं त्वमल्पमेव वेत्थेति । इति विशेष उक्तो भवति । इत्येवमपि व्याख्यानं कामं युक्तम् । अथागि 'यदि मन्यसे' इत्यत आरभ्य देवेषु इत्येदवधि अविच्छेदेन एकधा ब्राह्मण पाटदर्शनात् भाप्ययोजनैव ज्यायसीति भाति ।। १ (t -