पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

H o Rantheme कुवलयानन्दः । [प्रस्तुताङ्कुरालंकारः२८ नाशिता इति पृष्टे तद्वधानन्तरभावि जलधिनर्मदाप्रश्नोत्तररूपं कार्यमभिहि- तमित्यत्रैव कार्यनिबन्धनापि । पूर्वस्यां प्रश्नः शान्दोऽस्यामार्थ इति भेदः ६६ ' e mcTATEKANPRESENTERTISTERTAHATECEMENTARRIAnswerekatarawasanawwecanswetamRERESTATEME प्रस्तुतारालंकारः २८ प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुताङ्कुरः।। किं भृङ्ग सत्यां मालत्यां केतक्या कण्टकेद्धया ॥६७ ॥ यत्र प्रस्तुते वर्ण्यमानेनाभिमतमन्यत्प्रस्तुतं द्योत्यते तत्र प्रस्तुताकुरालं. कारः । उत्तरार्धमुदाहरणम् । इह प्रियतमेन साकमुद्याने विहरन्ती काचि- हङ्गं प्रत्येवाहेति वाच्यार्थस्य प्रस्तुतत्वम् । नचानामन्त्रणीयामन्त्रणेन वाच्या- संभवादप्रस्तुतमेव वाच्यमिह स्वरूपप्रस्तुतावगतये निर्दिष्टमिति वाच्यम् । मौरध्यादिना भृङ्गादावल्यामन्त्रणस्य लोके दर्शनात् । यथा--- कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं बैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते। वामेनात्र बटस्तमध्वगजन: सर्वात्मना सेवते न छायापि परोपकारकरिणी मार्गस्थितस्यापि मे॥ इत्यत्र चेतनाचेतनप्रश्नोत्तरवत्तिर्यगामन्त्रणस्यात्यन्तमसंभावितत्वाभावात् । एवं प्रस्तुतेन वाच्यार्थेन भृज्ञोपालम्भरूपेण वश्याः कुलवध्वाः सौन्दर्यानि- DomainpeeRoymerizoneysernamaAMERAancernaamRREETTINAKSEPEnyanepang PARBane प्रश्नः । कुन्तलदेशाधिपः कुपित इति नर्मदाया उत्तरम् ॥६६॥ इलप्रस्तुत- प्रशंसाप्रकरणम् ॥ २७ ॥ प्रस्तुतेनेति ॥ प्रधानभूतप्रस्तुतान्तराभिव्यजकं प्रस्तुतवर्णनं प्रस्तुताकुरालं- कारः। प्रस्तुतस्याभिव्यञ्जकलादकर इवाङ्कुर इति व्युत्पत्तेः ॥ किमिति ॥ हे भ्रमर, मालत्यां विद्यमानायां कण्टकेद्धया कण्टकव्याप्तया केतक्या किं प्रयोजन- मिति प्रस्तुतेन भ्रमरवृत्तान्तेन मनि मनोहारिण्यां सलां किमुद्वेगकारिण्या परव- नितयेति नायकवृत्तान्तःप्राधान्येन प्रस्तुतोऽभिव्यज्यते । कथमिह भृङ्गवृत्तान्तस्य प्रस्तुतत्वं तत्राह---इहेति ॥ तथाच भृङ्गसंबोध्यकलात्तद्वृत्तान्तोऽपि प्रसुत इति भावः । अनामन्बणीयामन्त्रणेन संबोध्यखायोग्यसंबोधनेन । वाच्यासंभवाद्धङ्गसं. बोध्यकबाच्यार्थासंभवात् ॥ कस्त्वमिति ॥ शाखोटकतरं प्रति कस्यचित्पथि- कस्य प्रश्नोक्तिः। कथयामीत्याद्युत्तरम् । वैराग्यादिव वदसीति पुनः प्रश्नः। साधु विदितमिति शाखोटकस्योत्तरम् । कस्मादिदं वैराग्यमिति पुनः प्रश्नः । कथ्यत इति पुनरुत्तरं प्रतिज्ञाय शाखोटक आह । वामभागेनोपलक्षितोऽत्र व. टोऽस्ति तं पान्थो जनः सर्वात्मना समित्पत्रच्छायादिभिः सेवते आश्रयति । मम पुनर्मार्ग स्थितस्यापि न छायापि परोपकारसंपादिकेति भूताधारखादिति भावः । वामेनेति मार्गेति च लिष्टभू । अत्यन्तमारोपेणापि । परवनितायामिति १'कण्टकाढ्यया...२ 'दिदं भाष्यते'.