पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९] अलंकारचन्द्रिकासहितः। । बोधयदिति वक्तव्ये बोधयदित्यस्य गम्यमानरवादप्र- चन्द्रेण सह विरुध्य स्वयं नाशक्रियया विशिष्टं तमः दृष्टान्तभूतया अन्योऽप्येवं राजविरुद्धश्चेनश्येदित्यनिष्टप- देव नष्टमिति निबन्धनादसदर्थनिदर्शना। तथा उत्तर- समय एव पोषु लक्ष्मीमादधानः स्खया पद्मलक्ष्म्या- ति समृद्धीनां फलं सुहृदनुग्रह एवेति श्रेयस्करमर्थ बो- धनिदर्शना ॥ विाप्य यो लघुहलयैव स पतेदिति भुवन् । तः पृषणश्चारुमास्तधुतः पतत्यधः ॥ तो वृष्टिबिन्दुगणो मन्दमारुतमात्रेणापि कम्पितः पतन् तिनहेतुरित्यसदर्थ बोधयन्निबद्ध इत्यसदर्थनिदर्शना ॥ पदे धत्ते यो देवं रविमागतम् । र्यातिथेयीति बोधयन्गृहमेधिनः ॥ · शिरसा संभावयत्रुदयाचलः स्वनिष्टया रविधारणक्रि- आमेवं गृहमेधिभिरातिथ्यं कार्य मिति सदर्थ बोधयन्नि- ना। अत्र केचित् वाक्यार्थवृत्तिपदार्थप्रतिनिदर्शना- पनिबन्धनमिति, तृतीया तु संभवद्वस्तुसंबन्धनिबन्ध- । तथाहि । आद्यनिदर्शनायां दाक्यार्थयोरैक्यमसंभव- 'घया बोवनस्य विवक्षिततात् । उकोदाहरणे चलिङ्ग- स्भावात् । इत्थंच दृष्टान्ततया क्रियाविशिष्टस्यार्थबोध- ति पर्यवसितम् । नश्येदित्यत्र बोधनस्यावर्णनात्कथमु- तत्रेति ॥ उदाहरण इत्यर्थः । लक्ष्ये लक्षणं संगमयति नस्य गम्यमानखाचेत्यर्थः । दृष्टान्तभतयेति ॥ दृष्टान्ते मानयेत्यर्थः। दृष्टान्तो भूतः संजातो ययेति वा । एवं वं 'सोमो वै ब्राह्मणानां राजा' इत्यादिश्रुतिप्रसिद्धम् । अ- शरूपानिष्टसाधनं राजविरुद्धवरूपमर्थम् ॥ उन्नतमिति॥ रेमाणश्च स उन्नतं पदमुत्कर्षमुच्चस्थानं चावाप्य' हेलयैव • शैलशेखरगतो गिरिमतकवर्ती पृषद्गणो जलबिन्दुस- मारुतेन धुतः कम्पितोऽधः पतत्यत्कर्षाद्धीयते अधोदेशे ति पाठे बोधनस्य पूर्ववन्दम्यमानलादप्रयोगः । दृषत्कण त्यर्थः ॥ चूडेति ॥ उदयाचल आगतं देवं रविं चूडा- धत्ते धारयति । किं कुर्वन् । गृहमेधिनो गृहस्थान्स- रोधयन् । आतिथेयी आतिथ्यम् । अत्र उपनिदर्शना-