पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Rate: ५० s ary ASHISHEVENitroMitaraitrimminerupaminenturinkprinthesaur .. कुवलयानन्दः । . [दीपकालंकारः १५ कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता ___ तनिन्ना शोभन्ते गलितविभवाश्चार्थिषु नृपाः ॥ . अत्र प्रस्तुतानां नृपाणामप्रस्तुतानां मण्यादीनां च शोभैकधर्मान्वयः । प्र- स्तुतकनिष्ठः समानो धर्मः प्रसङ्गादन्यत्रोपकरोति प्रासादार्थमारोपितो दीप इव रथ्यायामिति दीपसाम्याद्दीपकम् । 'संज्ञायां च' इति इवाथै कन् प्रत्ययः। यद्यपि- . सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः। शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ 'इत्यत्र प्रस्तुतीनामप्रस्तुतानां युगपद्धर्मान्वयस्तथापि प्रासङ्गिकत्वं न ही- यते, वस्तुगत्या प्रस्तुतोद्देशेन प्रस्तुतस्यैव वर्णनस्थाप्रस्तुतेऽन्वयात् । नहि दी- पस्य रथ्यानासादयोर्युगपदुपकारकत्वेन जामात्रर्थ श्रपितस्य सूपस्वातिथिभ्यः ... प्रथमपरिवेषणेन च प्रासङ्गिकत्वं हीयते । तुल्ययोगितायां वेकं प्रस्तुतमन्य- एवमर्थिषु याचकेषु गलितः संक्रान्तो विभवः समृद्धिर्येषां ते नृपाश्च तनिम्ना तनोः कृशस्य भावस्त निमा काय तेन शोभन्त इत्यन्वयः। 'शाणस्तु निकषः कषः' इत्यमरः ॥ शोमैकेति ॥ शोभारूपैकधर्मेत्यर्थः । पूर्वोदाहरणे आदिदी- पकमिह खन्तदीपकमिति भेदः । प्रस्तुताप्रस्तुतसाधारणधर्मस्य दीपकपदाच्च- तार्या बीजमाह-प्रस्तुतैकेत्यादि । प्रस्तुतैकनिष्ठः प्रस्तुतैकपरः प्रस्तुतान्व- यविक्षयाभिहित इति यावत् ॥ रथ्यायामिवेत्सनन्तरमुपकरोतीत्यनुषज्यते । इतौति चाध्याहार्यम् । इति दीपकसादृश्यात्समानो धर्मों दीपकमुच्यत इति शेषः । यत्र धर्मस्य पूर्व प्रस्तुतेऽन्वयः पश्चादन्यत्र यथोक्तोदाहरणयोस्तत्रैवेतरत्र सङ्गोपकारिलमित्याशयेन शङ्कते-यधपीति ॥ सुवर्णेति ॥ सुवर्णमेव पुष्यं यस्या इति विग्रहः । त्रयो गुणत्रयान्यतमयुक्ताः । शूरश्चेत्यादि प्रत्येक चकारो नैरपेक्ष्यद्योतकः । कृतविद्यः प्रख्यात विद्यः । एतच प्रासनिक पद्यम् ,यदा यत्प्रसङ्गे पठ्यते तदा तस्य प्रतुतलमितरयोस्खप्रस्तुतवमिति बोध्यम् । युगपदिति ॥ त्रयश्चिन्वन्तीति । त्रिष्वपि युगपदन्वय इत्यर्थः । चिन्वन्तीति बहुवचनान्तस्य प्रस्तुतमात्रेणैकवचनान्तेन पूर्वमन्वयायोगादिति भावः। समा- धत्ते-तथापीति ॥ प्रासङ्गिकत्वं प्रसझोपकारिखम् ॥ न हीयत इति ॥ तथाच धर्मस्य पश्चादन्वयो न तत्र प्रयोजक इति भावः ॥ किं तर्हि प्रयोजक तत्राह-वस्तुगत्यति ॥ प्रस्तुतीहशेन प्रस्तुतोद्देश्यकान्वयबांधेच्छया प्रस्तुत- स्यैव पदाभिहितस्यैव वर्णनस्य कर्मव्युत्पत्त्या तद्विषयधर्मस्य । तथाच चमत्कारा- य प्रस्तुताप्रस्तुतान्वितस्वार्थ बोधयतितीच्छयोचरितपदाभिहितधर्मस्योभयत्रा- न्वयेऽप्युद्देश्यताख्येच्छाविषयता प्रस्तुत एव न लप्रस्तुते । किंतु विशेषणता- ख्याविषयतैवेति । तथाविधोद्देश्यताविरह एव प्रासङ्गिकत्वे बीजामित्याशयः । एतदेवोपपादयति-नहीति ॥ प्रासङ्गिकत्वमिति ॥ दीपसूपयो रथ्याति- १ प्रवृत्तस्यैव'. antaramiviruhagratrgrinemammic. himdianglesiasini. InteriHixitse MityMINAwtammarAmARAMMATAprimurt-Nam intaran 141210pm ....