पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दः। [प्रत्यक्षालंकारः १०८ मावसंध्यलंकारः १०६ भावसंधियथा-- एकाभूत्कुसुमायुधेषुधिरिव अव्यक्तपुङ्खावली जेतुमङ्गलपालिकेव पुलकैरन्या कपोलस्थली। लोलाक्षी क्षणमात्रमाविविरहक्लेशासहा पश्यतो द्वानाकर्णयतश्च वीर भवतः प्रौढावाखम्बरम् ।। अत्र रमणीप्रेमरणौत्सुक्ययोः संधिः प्रभुविषयभावस्थाअम् । भावशबलालंकारः १०७ मावसबलं यथा--- क्वाकार्य शशलक्ष्मणः क च कुलं भूयोऽपि दृश्येत सा .. दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम् । • किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वमेऽपि सा दुर्लभा । चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्वति ॥ अत्र वितकोत्सुक्यमतिसरणशङ्कादैन्यतिचिन्तानां शबलता विप्रलम्भ- शुकारस्थानम् ॥ प्रत्यक्षालंकारः १०८ प्रमाणालंकारे प्रत्यक्षं यथा- क्रान्तकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ। __ स्वादुलि प्रणादितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः ॥ मस्त्रियो नलः पत्रिणा हंसेन पादेन विलिख्य अदर्शि दर्शितः ॥एकेति ॥ हे वीर, क्षणमात्रेण युद्धप्रस्थानाभावी यो विरहक्लेशस्तदसहिष्णु लोलाक्षी दयितां पश्यतखथा प्रौढसंग्रामाडम्बरमाकर्णयतश्च भवतः एका कपोलस्थली द्राक् शीघ्र पुलकैः कुसुमायुधस्य मदनस्येषुधिस्तरुणीव अव्यक्ता पुखावली शरपुलपतियंत्र सथाभूलभूत । अन्या द्वितीया जेतुर्जयशीलस्य मद्यलपालिका मालरूपा पालि- का या कुशकाशादिनिर्मिता उभयपाश्वस्तम्भवृक्षादिषु बद्धा मार्गपालीति प्रसिद्धा तद्वदभूदित्यर्थः । अत्र प्रेमपदोक्काया रतेरपरिपुष्टखाद्भावरूपत्वं बोध्यम् ॥ का- कार्यमिति। शुक्रकन्यां देवयानी दृष्टवतो राज्ञो ययातेरियमुक्तिः । अकार्य । बादामकन्यासक्तिः । शशलाञ्छनस्य चन्द्रस्य कुलं सोमवंशः। अयं वितर्कः। - सदुपयन भूयोऽपीयौत्युक्यम् । एवमप्रेऽपि । श्रुतं शास्त्रश्रवणमिति मति हो कमीति स्मरणम् । अपगतकल्मषाः कृते सुकृते धीर्येषां ते किं वदिष्य- म्तीति शाखपीति हैन्यम् । हे चेतः, खास्थ्यमुपैहीति, बैर्यम् । का सबला बन्यो धुवा वरूणोऽधरं धास्यति पास्यतीति चिन्ता । विप्रलम्भो वियोग ....कान्तेलि । इन्द्रियाणां वर्मः समूहः । मधुनि मझे निर्ववार निवृत्ति प्रप।