पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुमानालंकारः १०९ ] अलंकारचन्द्रिकासहितः। १७३ - यथावा- - - किं तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमवभासते युवत्याः। संशय्य क्षणमिति निश्चिकाय कश्चिद्विब्बोकैकसहवासिना परोक्षैः । पूर्वत्र प्रत्यक्षमात्रमत्र तु विशेषदर्शनजन्यसंशयोत्तरप्रत्यक्षमिति भेदः ।। - darasinadiasihmlah n अनुमानालंकारः १०९ अनुमानं यथा । . यथा रन्ध्रव्योन्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः। यथा विद्युज्वालोल्लसितपरिपिङ्गाश्च ककुभ- स्तथा मन्ये लनः पथिकतरुखण्डे सरदवः॥ यथावा- यन्नता लहरीचलाचलहशो व्यापारयन्ति ध्रुवौ यत्तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः। - तच्चक्रीकृतचापपुस्तिशरप्रेत्करः क्रोधनो धावत्यग्रत एव शासनधरः सत्यं तदासां स्मरः ।। पूर्व रूपकसंकीर्णमिदमतिशयोक्तिसंकीर्णमिति भेदः । शुद्धानुमानं यथा-- .....: michha कथंभूते । संक्रान्तप्रियमुखप्रतिविम्बे । भग्नकोमलाम्रपल्लववत्सुगन्धौ खादुनि आखाद्ये प्रकृष्टनादयुक्तभ्रमरयुते शीतस्पर्थे चेति । अत्रेन्द्रियतृप्त्या तब्बन्धप्रत्य- क्षमलंकारः ॥ किमिति ॥ आराहूरे । इति क्षणं संदिह्य कश्चिद्धकसहवासिना कमलानां परोक्षरदृश्यैर्बिब्बोकः 'मानाप्रियकथालमपे बिच्छोकोऽनादरक्रिया' इ- त्युक्तलक्षणीव विशेषैर्मुखमिति निश्चिकाय निर्णीतवान् । इति प्रत्यक्षम् ॥ .. __ यथेति ॥ यथाशन्दा अनुमानार्थाः । यथाशब्दस्तु निर्दिष्टस्तुल्ययोगानुमा- नयोः' इति विश्वकोशात् । तथाच चपलजलदरूपो धूमो व्योम्र आकाशस्य रन्ध्रमवकाशं यस्मात्स्थगयति । यसाच कीटमणयः खद्योताः स्फुलिशानां रूपं द- धति धारयन्ति । यस्साच विद्यद्रपाभि लामिरुलसिताः प्रकाशीभूताः परितः पिङ्गवर्णाश्च ककुभो दिशनसात्पथिकरूपा बरूम खण्हें समुहे सरलक्षणो. दवाग्मिर्लन इति मन्ये इत्यन्वयः । प्रयोगसु. पविकचरखपई सरदावानलवत् व्योमव्यापिजलदधूमवत्त्वादित्यादिर्बोध्यः ॥ यत्रैता इति । लहरीचलाचला- श्चञ्चला दृशो यासांता एताः कामिन्यो यत्र जने भूलतां व्यापारयन्ति प्रेरयन्ति तत्रैव भ्रूसंज्ञाविष्य एव यद्यस्मादमी मर्मस्पर्सिनो बाणाः संततं पतन्ति तत्तस्मा- न्मण्डलीकृते चापे पुहिता योजितमुखा ये शरास्तेषु प्रेक्षश्चपलः करो यस्य ता- दृशः क्रोधनः स्मरः शासनमाज्ञा तद्धारक आसामग्रतो धावतीति सखमित्लन्च- ...यः॥ अतिशयोक्तीति ॥ मार्गणत्वेन दृशामध्यवसानादिति भावः।प्रयोगलु wwwws