पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दः। रतावा यथावा- लीलाजानां नयनयुगलगाधिमा दत्तपत्रः कुम्भावेतौ कुशपरिकरः पूर्वपक्षीचकार । भूविनान्तिर्मदनधनुषो विनमानन्ववादी- द्वक्रज्योत्स्ना शशधररुचं दूषयामास यस्याः ।। अत्र पत्रदानपूर्वपक्षोपन्यासानुवाददूषणोद्भावनानि बुधजन स्तानि । प्रसिद्धसहपाठानां प्रसिद्धक्रमाननुसरणेऽप्ययमेवार 'यस्य वहिमयो हृदयेषु जलमयो लोचनपुटेषु मारुतमय: मयोऽङ्गेष्वाकाशमयः स्वान्तेषु पञ्चमहाभूतमयो मूर्त इवा सामन्तान्तःपुरेषु प्रतापः।' एक्सष्टलोकपालनवग्रहादीनां अ. यथाकथंचित्प्रकृतोपमानोपरक्षकतादिप्रकारेण निवेशने रखा कृतान्वयं विना ऋमिकतत्तनाम्ना श्लेषभङ्ग्या निवेशने क्र प्रसिद्धसहपाठानां नवरत्रादीनां निचेशनेऽप्ययमेवालंकरः ।। कामस्तस्य लाञ्छनं मत्स्यस्तद्पे। कठिनताया आवासे कम । खोद्धरणकाल आलिङ्गिते वराहे । प्रहादेएको रसः प्रीतियेंर क्रमः पाद विक्षेपस्तदनुसारेणोपचिते प्रवृद्ध वामने । भूमृता र भार्गवे। कोकस्पधिनि सीतावियोगातुरतया चक्रवाकशापदे रा तद्भाजि शेषावतारे बलभद्ने । जनितमनङ्गमङ्गस्य शरीरस्य चिर गसमाथिप्रभृति येन तस्मिन् बुद्धे । खलीनमश्वस्य वल्गा तदुन्भु क्रमाननुसरणेऽपीति । तथाच प्रसिद्धसहपाठानामर्थानां रिति सामान्यलक्षणम् । सक्रमाक्रमत्वे तत्पमेदाचिति भावः ॥ २ प्रतापो निहतानां प्रतिशत्रुभूतानामन्तःपुरेषु पञ्चमहाभूतमयो म न्वयः । पञ्चमहाभूतमयलमेव विशेषणदर्शयति-वह्निमय इ क्षमामयः पृथ्वीमयः पीडाभरसहिष्णुलात् । खान्तेष्वन्तःकर तेषां शून्यताश्रयत्वात् । यथाकथंचिदित्यस्य प्रपञ्चनं प्रकृतोर उपमानं चोपरखकं चोपमानोपरजके तयोर्भावस्वत्ता। प्रकृतं प्रत ञ्जकता चेलर्थः । उपरञ्जकता चारोप्यमाणता। तदुतम् --- विषयी रूपकं तदा' इति । तत्रोपमानता रविरित प्रतिदिवसोप त्यादिवत् । उपरजकता तु चतुरास्य इत्याबुदाहरणे वह्निमय छ च स्पष्टेति ॥ प्रकृतान्वयं विनेति। "मित्र चन्द्रमुखी बाल वा' इत्यादाविति भावः । ऋमिकेत्युपलक्षणम् । तदभावेऽपि “ तरुणी मन्दगामिनी' इत्यादावप्ययमलंकार इति बोध्यम् ॥ १३ चल्यलंकारः ॥ ७४ . १'कुम्भावभौ'. .