पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"ENTERNERATIVERSASNEARRINAASHISHOROKANHIARREARRARIACONTHESEARHENROERARIANMANASAHMAREETIReseasesWITRAPAMRATAKANI १०० कुवलयानन्दः । [विभावनालंकारः ३४ ...अन बाष्पोद्गमनहेतूनामसमग्रत्वं स्पर्शनक्रियावैकल्यम् । इमां विशेषो- तिरिति दण्डी व्याजहार । यतस्तत्र प्रथमोदाहरणे मन्मथस्य महिमातिश- यरूपो द्वितीयोहरणे चम्पकरेणूनामुद्दीपकतातिशयरूपश्च विशेषः ख्या- . प्यत इति । अस्माभिस्तु तीक्ष्णत्वादिवैकल्यमपि कारणविशेषाभावरूपमिति .:: विभावना प्रदर्शिता ॥ ७८ ॥ .. कार्योत्पत्तिस्तृतीया स्यात्सत्यपि प्रतिबन्धके । ... . नरेन्द्रानेव ते राजन्दशत्यसिभुजङ्गमः ॥ ७९ ॥ __ अत्र नरेन्द्रा विषवैद्याः सर्पदंशप्रतिबन्धकमन्त्रौषधिशालिनः श्लेषेण गृ हीता इति सत्येव प्रतिबन्धके कार्योत्पत्तिः ॥ यथाचा चित्रं तपति राजेन्द्र प्रतापतपनस्तव । अनासपत्रमुत्सृज्य सातपत्रं द्विषद्रणम् ॥ ७९ ॥ ... अकारणात्कार्यजन्म चतुर्थी साद्विभावना। शङ्खाद्वीणानिनादोऽयमुदेति महदद्भुतम् ॥ ८॥ अन्न शशब्देन कमनीयः कामिनीकण्ठस्तन्त्रीनिनादत्वेन वद्गीतं चाध्य- वसीयत इत्यकारणात्कार्यजन्म । यथावा- तिलपुष्पात्समायाति वायुश्चन्दनसौरमः ।.. इन्दीवरयुगाच्चित्रं निःसरन्ति शिलीमुखाः ॥ ८ ॥ विरुद्धात्कार्यसंपत्तिदृष्टा काचिद्विभावना। शीतांशुकिरणास्तन्वी हन्त संतापयन्ति ताम् ॥ ८१ ॥ .. अन तापनिवर्तकतया तापविरुद्धैरिन्दुकिरणैस्तापजनिरुता । यथावा- - उदिते कुमारसूर्ये कुवलयमुल्लसति भाति नक्षत्रम् । .. व्याजहारेति ॥ 'गुणजातिक्रियादीनां यत्र वैकल्यदर्शनम् । विशेष्यदर्शनायैव सा विशेषोक्तिरिष्यते ॥ इति ग्रन्थेन व्यवहृतवानित्यर्थः । एतेन प्रथमप्रकारा- द्वित्तीयप्रकारस्य वैलक्षण्यं दुरुपपादमिति बदन्नपास्तः । वैलक्षण्याभावे हि प्राचा- मलंकारान्तरत्वेन कथनमत्यन्तानुपपन्नमेव स्यात् । अस्ति च खरूपतः कारणा- भावकथनात्कारणगतधर्मवैकल्यद्वारेण तद्विशिष्टकारणाभावकथने सहृदयसिद्धो विच्छित्तिविशेषः । प्रकारान्तराखीकारे लाधवमिति तु खीयलाघवोद्भावनमिति मृतमधिकेन ।। ७८ ॥ कार्योत्पत्तिरिति ॥ प्रतिबन्धके सत्यपि कार्योत्पत्ति- कथन तृतीया विभावना ॥ नरेन्द्रानिति ॥ 'नरेन्द्रो वार्तिके राशि विषवैद्य- ऽपि कथ्यते इति विश्वः । असिः खङ्ग एव भुजंगमः ॥ चित्रमिति ॥ प्रताप एवं तपनः सूर्यः । आतपत्रं छत्रं तद्रहितमनातपत्रम् । आतपत्रेण सहित सा- तपञ्चम् ॥ ७९ ॥ अकारणादित्यस्य सुगसखान्न व्याख्यानम् ॥ ८० ॥ उदित १ सत्यतिप्रति', २ तली हन्त'. ३ माम्'. MEnham